________________
( १६८ )
चक्रदत्तः ।
[ अश्मर्य
चूर्णकर अश्मरी नाशनार्थ सेवन करना चाहिये । तथा इनके कल्क जड़ प्रत्येक १ कर्षका कल्क छोड़कर पकाना चाहिये । इसका व चतुर्गुण गोमूत्र में सिद्ध घीका सेवन करनेसे अश्मरी नष्ट | मात्रा के साथ सेवन करना चाहिये । तथा हजम हो जानेपर होती है ॥ ३५-३६ ॥ | पुराना गुड़ दहीके तोड़के साथ पीना चाहिये । यह अश्मरी शर्करा व मूत्रकृच्छ्रको नष्ट करता है ॥ ४०-४३ ॥
कुलत्थाद्यं घृतम् । कुलत्थसिन्धूत्थविडङ्गसारं सशर्करं शीतलियावशूकम् । बीजानि कूष्माण्डकगोक्षुराभ्यां घृतं पचेन्ना वरुणस्य तोये ॥ ३७ ॥ दुःसाध्य सर्वाश्मरिमूत्रकृच्छ्रं
मूत्राभिघातं च समूत्रबन्धनम् | एतानि सर्वाणि निहन्ति शीघ्रं
प्ररूढ वृक्षानिव वज्रपातः ॥ ३८ ॥
कुलथी, सेंधानमक, वायविडुङ्ग, शक्कर, शीतली ( जलवृक्ष सफेद फूलयुक्त ), जवाखार, कूष्माण्डबीज तथा गोखुरूके बीजका कल्क तथा वरुणाका क्वाथ छोड़कर घृत सिद्ध करना चाहिये । यह घृत दुःसाध्य समग्र अश्मरी, मूत्रकृच्छ व मूत्राघातको इस प्रकार नष्ट करता है जैसे बढ़े वृक्षों को बिजलीका गिरना ॥ ३७-३८ ॥
.
तृणपञ्चमूलघृतम् ।
शरादिपञ्चमूल्या वा कषायेण पचेद् घृतम् । प्रस्थं गोक्षुरकक्लेन सिद्धमद्यात्सशर्करम् । अस्मरीमूत्रकृच्छ्रनं रेतोमार्गरुजापहम् ॥ ३९ ॥
तूणपञ्चमूलके क्वाथ व गोखरू के कल्कसे घृत सिद्ध कर शक्कर मिला सेवन करनेसे अश्मरी, मूत्रकृच्छ्र और शुक्रमार्गकी पीड़ा नष्ट होती है ॥ ३९ ॥
वरुणाद्यं घृतम् |
वरुणस्य तुला क्षुण्णां जलद्रोणे विपाचयेत् । पादशेषं परिस्राव्य घृतप्रस्थं विपाचयेत् ॥ ४० ॥ वरुणं कदलीं बिल्वं तृणजं पञ्चमूलकम् । अमृतां चाश्मजं देयं बीजं च पुषोद्भवम् ॥ ४१ ॥ शतपर्वतिलक्षारं पलाशक्षारमेव च । यूथिकायाश्च मूलानि कार्षिकाणि समावपेत् ॥४२॥ अस्य मात्रां पिबेज्जन्तुर्देशकालाद्यपेक्षया । जीर्णे तस्मिन्पिबेत्पूर्व गुडं जीर्ण तु मस्तुना । अश्मरीं शर्करां चैव मूत्रकृच्छ्रं च नाशयेत् ॥४३॥
वरुणाकी छाल ५ सेर १ द्रोण जलमें पकाना चाहिये । • चतुर्थाश शेष रहनेपर उतार छान १ प्रस्थ घृत तथा वरुणाकी छाल, केला, बेल, तृणपञ्चमूल, गुर्च, शिलाजतु, खीरे के बीज, ईख, तिलका क्षार, पलाशक्षार तथा जूही की
सैन्धववीरतरादितैलम् ।
ब्रघ्नाधिकारे यत्तैलं सैन्धवाद्यं प्रकीर्तितम् । तत्तैलं द्विगुणक्षीरं पचेंद्वीरतरादिना ॥ ४४ ॥ कान पूर्वकक्लेन साधितं तु भिषग्वरैः । एतत् तैलवरं श्रेष्टमश्मरीणां विनाशनम् ॥ ४५ ॥ मूत्राघाते मूत्रकृच्छ्रे पिच्चिते मथिते तथा । भग्ने श्रमाभिपन्ने च सर्वथैव प्रशस्यते ॥ ४६ ॥ बाधिकार में जो सैंधवादि तेल कहेंगे उस सिद्ध तैलसे द्विगुण कल्क मिलाकर पुनः पकानेसे जो तैल बनेगा, वह अश्मरी मूत्राऔर द्विगुण वीरतरादिगणका क्वाथ तथा सैन्धवादि तैलका घात, मूत्रकृच्छ्र पिश्चित, मथित, भन्न तथा थके हुएको परम हितकारी होगा ॥ ४४-४६ ॥
दूध
वरुणाद्यं तैलम् ।
त्वक्पत्रमूलपुष्पस्य वरुणात्सत्रिकण्टकात् । कषायेण पचेत्तैलं वस्तिना स्थापनेन च । शर्कराश्मरिशूलघ्नं मूत्रकृच्छ्रनिवारणम् ॥ ४७ ॥ वरुणा व गोखरूके पञ्चाङ्गके क्वाथसे सिद्ध तैलका अनुवासन द्वारा प्रयोग करनेसे मूत्रशर्करा, अश्मरी, बस्तिशूल व मूत्रकृच्छ्र नष्ट होते हैं ॥ ४७ ॥
शस्त्रचिकित्सा |
शल्यवित्तामशाम्यन्तीं प्रत्याख्याय समुद्धरेत् । पाक्षिप्ताङ्गुलीभ्यां तु गुदमेढ्रान्तरे गताम्॥४८॥ सेवन्याः सव्यपार्श्वे च यवमात्रं विमुच्य तु । व्रणं कृत्वाश्मरीमात्रं कर्षेत्तां शस्त्रकर्मवित् ॥ ४९ ॥ भिन्ने बस्ती तु दुर्ज्ञानान्मृत्युः स्यादश्मरीं विना । निःशेषामश्मरी कुर्याद्वस्तो रक्तं च निर्हरेत् ॥ ५० ॥ हताश्मरीकमुष्णाम्भो गाहयेद्भोजयेच्च तम् ।
मूत्रविशुद्धयर्थं मध्वाज्याक्तत्रणं ततः ॥ ५१ ॥ दद्यात्साज्यां त्र्यहं पेयां साधितां मूत्रशोधिभिः । आदशाहं ततो दद्यात्पयसा मृदुभोजनम् ॥ ५२ ॥ स्वेदयेद्यवमध्वाढ्यं कषायैः क्षालयेद् व्रणम् । . प्रपौण्डरीकमञ्जिष्ठायष्टिलोत्रैश्च लेपयेत् ॥ ५३ ॥ एतैश्च सनिशैः सिद्धं घृतमभ्यञ्जने हितम् । अप्रशान्ते तु सप्ताहाद् व्रणे दाहोऽपि चेष्यते ॥ देवान्नाभ्यां तु या लग्ना तां विपाटयापकर्षयेत् ५४ ॥