________________
विकारः ]
छोटी पीपलके क्वाथ व कल्कसे सिद्ध किये घृतमें शहद मिला कर चाटने से तथा दूध भातका पथ्य सेवन करनेसे अवश्य ही परिणामशूल नष्ट हो जाता है ॥ २५ ॥
कोलादिमण्डूरम् ।
कोलाग्रन्थिकशृङ्गवेर चपलाक्षारैः समं चूर्णितं मण्डूरं सुरभीजलेऽष्टगुणिते पक्त्वाथ सान्द्रीकृतम् तं खादेदशनादिमध्यविरतो प्रायेण दुग्धान्नभुग् जेतुं वातकफामयान्परिणतौ शूलं च शूलानि च २६ ||
भाषा कोपेतः ।
चव्य, पिपरामूल, सोंठ, पीपल, तथा यवाखार प्रत्येक समान भाग, सबके समान मण्डूरका चूर्ण अठगुने गायके मूत्रमें पका गाढ़ा कर लेना चाहिये । इसे भोजनके पहिले, मध्य तथा अन्तमें खाना चाहिये और दूध भातका पथ्य लेना चाहिये । इससे वात व कफके रोग, परिणामशूल तथा अन्यशूल नष्ट होते हैं ॥ २६ ॥
भीमटकमण्डूरम् । कोलाग्रन्थिकसहितैर्विश्वषिधमागधीयवक्षारैः । प्रस्थमयोरजसामपि पलिकांशैश्चूर्णितेर्मिः ||२७|| अष्टगुणमूत्रयुक्तं क्रमपाकात्पिण्डतां नयेत्सर्वम् । कोलप्रमाणा गुडिकास्तिस्रो भोन्यादिमध्यविरतौ २८ रससर्पिर्युषपयोमांसैरश्नन्नरो निवारयति ।
अन्नविवर्तनशूलं गुल्मं प्लीहाग्निसादांश्च ॥ २९ ॥ चव्य, ४ तोला, पिपरामूल, सोंठ, छोटी पीपल तथा यवाखार प्रत्येक ४ तोला तथा लौहभस्म ६४ तोला सबसे अठगुना गोमूत्र मिला क्रमशः मन्द मध्य तक्ष्णि आंसे पकाकर गोली बनानेके योग्य हो जानेपर ६ माशके बराबर गोली बनानी चाहिये । इसे भोजनके पहिले मध्य में तथा अन्तमें एक एक गोली खानी चाहिये और मांसरस, घी, यूष तथा मांसके साथ भोजन करना चाहिये । इससे परिणामशूल, गुल्म, तथा प्लीहा व अग्निमांद्य नष्ट होते हैं ॥ २७-२९ ॥
क्षीरमण्डूरम् ।
लोह किट्टपलान्यष्टौ गोमुत्रार्धाढके पचेत् । क्षीरप्रस्थेन तत्सिद्धं पक्तिशुलहरं नृणाम् ॥ ३० ॥
किट (मण्डूर) ३२ तोला, गोमूत्र आधा आढक तथा दूध एक प्रस्थ मिलाकर पकाया गया मनुष्यों के परिणामशूलको मष्ट करता है ॥ ३० ॥
संचूर्ण्य निक्षिपेत्तस्मिन्पलांशाः सान्द्रतां गते । गुडिकाः कल्पयेत्तेन पक्तिशूलनिवारिणीः ।। ३२॥ लौह किट ३२ तोला, गोमूत्र ६४ पल, छोटी पीपल, चव्य, सोंठ, यवाखार, पिपरामूल, प्रत्येक ४ तोला छोड़कर पकाना चाहिये । गाढ़ा हो जानेपर गोली बनानी चाहिये । यह परिणामशूलको नष्ट करती है ॥ ३१ ॥ ३२ ॥
।
मण्डूर प्रयोगः ।
चविकादिमण्डूरम् |
लोह कि पलान्यष्टौ गोमूत्रेऽष्टगुणे पचेत् । विकानागरक्षा र पिप्पलीमूलपिप्पलीः ॥ ३१ ॥
१९
( १४५)
•
मण्डूरं शोधितं भूतिं लोहजां वा गुडेन तु । भक्षयेन्मुच्यते शूलात्परिणामसमुद्भवात् ॥ ३३ ॥ शुद्ध किया मण्डूर अथवा लौहमस्मको गुड़के साथ खानेसे परिणामशूल नष्ट होता है ॥ ३३ ॥
शतावरीमण्डूरम् ।
संशोध्य चूर्णितं कृत्वा मण्डूरस्य पलाष्टकम् । शतावरीरसस्याष्टौ दघ्नस्तु पयसस्तथा ॥ ३४ ॥ पलान्यादाय चत्वारि तथा गव्यस्य सर्पिषः । विपचेत्सर्वमैकध्यं यावत्पिण्डत्वमागतम् ॥ ३५ ॥ सिद्धं तु भक्षयेन्मध्ये भोजनस्याग्रतोऽपि वा । वातात्मकं पित्तभवं शूलं च परिणामजम् ॥ ३६॥ निहन्त्येव हि योगोऽयं मण्डूरस्य न संशयः । शुद्ध तथा चूर्ण किया मण्डूर ३२ तोला, शतावरीका रस ३२ तोला, दही ३२ तोला, दूध २२ तोला तथा गायका घी १६ तोला, सबको एक में मिलाकर पकाना चाहिये । सिद्ध हो जानेपर भोजनके पहले अथवा मध्य में खाना चाहिये । वातज तथा पित्तज परिणामशूलको यह " शतावरी मण्डूर " नष्ट करता हैं ॥ ३४-३६ ॥
तारामण्डूरमुडः ।
विडङ्गं चित्रकं चव्यं त्रिफला त्र्यूषणानि च ॥ ३७ नवभागानि चैतानि लोहकिट्टसमानि च । गोमूत्रं द्विगुणं दत्त्वा मूत्रार्धिकगुडान्वितम् ||३८|| शनैर्मृद्वग्निना पक्त्वा सुसिद्धं पिण्डतां गतम् । स्निग्धे भाण्डे विनिक्षिप्य भक्षयेत्कोलमात्रया ॥ ३९॥ प्राङ्मध्यादिक्रमेणैव भोजनस्य प्रयोजितः । योगोऽयं शमयत्याशु पक्तिशूलं सुदारुणम् ||४० ॥ कामलां पाण्डुरोगं च शोथं मन्दाग्नितामपि । अशसि ग्रहणदोष क्रिमिगुल्मोदराणि च ॥ ४१ ॥ नाशयेदम्लपित्तं च स्थौल्यं चैवापकर्षति । वर्जयेच्छुक शाकानि विदाह्यम्लकटूनि च ॥ ४२ ॥ पक्तिशूलान्तको ह्येष गुडो मण्डूरसंज्ञकः । शूलार्तानां कृपाहतोस्तारया परिकीर्तितः ॥ ४३ ॥