________________
धिकारः 1.
भाषाटीकोपेतः।
तैलाढक चतुःक्षीरं दधितुल्यं द्विकालिकम् ।
सप्तशतीकं प्रसारणीतलम् । द्विपलैन्थिकक्षारप्रसारण्यक्षसैन्धवैः ॥ १८९॥ समञ्जिष्ठानियष्टयाह्नः पलिकैर्जीवनीयकैः।।
समूलपत्रामुत्पाट्य शरत्काले प्रसारणीम् ॥१९२॥ शुण्ठथाः पञ्च पलं दत्त्वा त्रिंशद्भल्लातकानि च १८९
शतं ग्राह्यं सहचराच्छतावर्याः शतं तथा ।
बलात्मगुप्ताश्वगन्धाकेतकीनां शतं शतम् ॥१९३॥ पचेद्वस्त्यादिना वातं हन्ति सन्धिशिरास्थितम् । ।
पचेच्चतुर्गुणे तोये द्रवैस्तैलाढकं भिषक् । पुंस्त्वोत्साहस्मृतिप्रज्ञाबलवर्णानिवृद्धये ॥ १९१॥
मस्तु मांसरसं चुकं पयश्चाढकमाढकम् ॥१९४॥ प्रसारणीयं त्रिशती अक्षं सौवर्चलं विह। । दध्याढकसमायुक्तं पाचयेन्मृदुनामिना । गंधप्रसारणी ५ सेर, असगंध ५ सेर, दशमूल ५ सेर
द्रव्याणां च प्रदातव्या मात्रा चार्धपलांशिका ॥१९॥ प्रत्येक अलग अलग २५ सेर ४८ तोला जलमें मिला तगरं मदनं कुष्ठं केशरं मुस्तकं त्वचम् । चतुर्थांश शेष क्वाथ बनाना चाहिये, फिर काथमें तैल ६ सेर रास्ना सैन्धवपिापल्यौ मांसी मञ्जिष्ठयष्टिका १९६ ३२ तोला, दूध २५ सेर ४८ तोला, दही ६ सेर ३२ तथा मेदा महामेदा जीवकर्षभको पुनः । तोला, काजी १२ सेर ४८ तोला तथा पीपरामूल, यवाखार, · शतपुष्पा व्यावनखं शुण्ठी देवाह्वमेव च ॥१९७॥ गन्धप्रसारणी, सौवर्चलनमक, सेंधानमक, मजीठ, चीतकी जड़, काकोली क्षीरकाकोली वचा भल्लातकं तथा। मोरेठी प्रत्येक ८ तोला तथा जीवनीयगणकी प्रत्येक औषधियां
पेषयित्वा समानेतान्साधनीया प्रसारणी ॥१९८॥ ४ तोला, सोंठ २० तोला, लिभावां. ३० गिनतीके छोड़कर पकाना चाहिये। यह तैल बस्ति आदिद्वारा सन्धि तथा शिराओंमें
नातिपक्कं न हीनं च सिद्धं पूतं निधापयेत् । स्थित वायुको नष्ट करता है । पुरुषत्व, उत्साह, स्मृति, बुद्धि,
यत्र यत्र प्रदातव्या तन्मे निगदतः शृणु ॥१९९॥ बल, वर्ण तथा अमिकी वृद्धि करता है। यह “त्रिशतीप्रसा-1
कुब्जानामथ पशूनां वामनानां तथैव च । रणी " तैल है। इसमें "अक्ष" शब्दका अर्थ सौवर्चल नमक | यस्य शुष्यति चैकाङ्गं ये च भग्नास्थिसन्धयः॥२०० है ॥ १८८-१९१॥
वातशोणितदुष्टानां वातीपहतचेतसाम् ।
स्त्रीषु प्रक्षीणशुक्राणां वाजीकरणमुत्तमम् ॥ २०१॥ यही तैल दूसरी प्रतियों में इस प्रकार पाठभेदसे लिखा बस्ती पाने तथाभ्यङ्गे नस्ये चैव प्रदापयेत् । है--" समूलपत्रशाखां च जातसारां प्रसारणीम् । कुदृयित्वा | प्रयुक्तं शमयत्याशु वातजान्विविधान्गदान् २०२।। पलशतं दशमूलशतं तथा ॥ अश्वगन्धापलशतं कटाहे समधिक्षिपेत् । वारिद्रोणे पृथक्पक्त्वा पादशेषावतारतम् ॥ कषायाः। शरदऋतुमें मूल पत्ते सहित उखाड़ी गयी प्रसारणी ५ सेर. सममात्रास्त तैलपानं प्रदापयेत् । दधनस्तथाढकं दत्त्वा दिगणं] पियावांसा (कटसैला)५ सेर, शतावरी ५ सेर, खरेटी, काँच, चैव काजिकम् ॥ चतुर्गुणेन पयसा जीवनीयैः पलोन्मितैः । असगन्ध तथा केवड़ा प्रत्येकका पञ्चाङ्ग ५ सेर सबसे चतुर्गुण भगवेरपलान्पञ्च त्रिंशद्भलातकानि च ॥ द्वे पले पिप्पलीमलाच्चि-जल मिलाकर क्वाथ बनाना चाहिये। चतुर्थांश रहनेपर उतार प्रकस्य पलद्वयम् । यवक्षारपले द्वे च मधुकस्य पलयम ॥छानकर तैल ८ सेर ३२ तोला, दहीका तोड़ मांसरस, चूका प्रसारणी पले द्वे च सैन्धवस्य पलद्वयम् । सौवर्चललवणे च तथा दूध प्रत्येक एक आढ़क तथा दही एक आढक मिला मजिष्ठायाः पलद्वयम् ॥ सर्वाण्येतानि संस्कृत्य शनैर्मुद्रग्निना | मृदु आंचसे पकाना चाहिये । तथा तगर, मैनफल, कूठ, पचेत् । एतदभ्यजनं श्रेष्ठं बस्तिकर्मनिरूहणे ॥ पाने नस्ये च नागकेशरं, नागरमोथा, दालचीनी, रासन, सेंधानमक, छोटी दातव्यं न कचित्प्रतिहन्यते । अशीतिं वातजान रोगांश्चत्वारिशच | पीपल, जटामांसी, मजीठ, मौरेठी, मेदा, महामेदा, जीवक, पैत्तिकान् ॥ विंशतिं श्लैष्मिकांश्चैव सर्वानेतान्व्यपोहति । गृध्र-/ऋषभक, सौंफ, नख, सोंठ, देवदार
| ऋषभक, सौंफ, नख, सोंठ, देवदारु, काकोली, क्षीरकाकोली, सीमस्थिभंगं च मन्दाग्नित्वमरोचकम् । अपस्मारमथोन्माद विभ्रमं वच, भिलावां प्रत्येक २ तोलाका कल्क छोड़कर मन्द आंचसे मन्द्गामिताम् । त्वग्गताश्चैव ये वाताः शिरासन्धिगताश्च ये। यह "प्रसारणीतैल" सिद्ध करना चाहिये । यह न जलने पावे न जानुसन्धिगताश्चैव पादपृष्ठगतास्तथा। अश्वो वाताच संभग्नो गजो मृदु रहे अर्थात् मध्यपाक करना चाहिये। सिद्ध हो जानेपर वा यदि वा नरः॥प्रसारयति यस्माद्धि तस्मादेषा प्रसारणी।इन्द्रियाणां प्रजननी वृद्धानां च रसायनी ॥ एतेनान्धकवृष्णीनां कृतं पुंसवनं इसकी निर्माणपद्धति उपरोक्त तलसे भिन्न नहीं अर्थात् यह महत् । प्रसारणीतैलमिदं बलवर्णानिवर्धनम् ॥ अपनथति वली- और वह तैल एक ही है ।अतः उसीके अशुसार इसका भी अर्थ पलितमुत्पाटथति पक्षाघातम् । वातस्तम्भं सर्वाङ्गगतं वायुगुल्म समझना । पर इसमें गुण आधिक लिखे गये हैं। उन्हें समास च नाशयति ॥ एतदुपसेवमानः प्रसन्नवणेन्द्रियो भवति ॥ लेना चाहिये।