________________
(१०४)
चक्रदत्तः।
[ अपस्मारा
Wrvwrwww%
,
जयेदागन्तुमुन्मादं यथाविधिः शुचिभिषक् । । देव, ऋषि, पितृ, तथा गन्धर्वादि ग्रहोंसे तथा (ब्रह्मरा• आगन्तुकोन्मादमें घृतपान, मन्त्रजप, पूजा, बलि, उपहार, क्षससे ) उन्मत्तको तीक्ष्ण अअनादि कर चिकित्सा न करनी यज्ञ, होम, अञ्जन पवित्रतासे करना चाहिये ॥ ४ ॥ चाहिये ॥५१॥ अञ्जनम् ।
विगतोन्मालक्षणम् । कृष्णामरिचसिन्धूत्थमधुगोपित्तनिर्मितम् ॥ ४५ ॥ प्रसादश्चेन्द्रियार्थानां बुद्धथात्ममनसां तथा । अञ्जनं सर्वभूतोत्थमहोन्मादविनाशनम् ।
धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम् ।। ५२॥ दारुमधुभ्यां पुष्यः कृतं च गुडिकाञ्जनम्॥४६॥ उन्माद शान्त हो जानेपर इन्द्रियां अपने विषयको ठीक मरिचं वातपे मासं सपित्तं स्थितमञ्जनम् । |ग्रहण करने लग जाती हैं । बुद्धि, आत्मा व मन प्रसन्न होते हैं वैकृतं पश्यतः कार्य भूतदोषहतस्मृतेः ।। ४७॥ और शरीरस्थ धातु अपने रूपमें हो जाते हैं ॥ ५२ ॥ छोटी पीपल, काली मिर्च, सेंधानमक, शहद, गोरोचनसे |
इत्युन्मादाधिकारः समाप्तः । बनाया अञ्जन समस्त भूतोन्मादोंको नष्ट करता है । इसी प्रकार दारुहल्दी व शहदसे बनायी गोलीको आजनेसे भी उन्माद नष्ट
अथापस्माराधिकारः। होता है। काली मिर्च व गोरोचनको महीने भर धूपमें रखकर भतदोषसे उन्मत्तकी आंखोंमें लगाना चाहिये ॥ ४५-४७ ॥.
वाातकादिक्रमेण सामान्यतश्चिकित्साः । धूपाः ।
वातिकं बस्तिभिः प्राय: पैत्तं प्रायो विरेचनैः। निम्बपत्रवचाहिंगुसपनिमोकसषपैः।
श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत् ।। १॥ डाकिन्यादिहरो धूपो भूतोन्मादविनाशनः ॥४८॥ सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च । कासास्थिमयूरपिच्छ बृहतीनिर्माल्यपिण्डीतकै- | अपस्मारविमोक्षार्थ योगान्संशमनाञ्छृणु ॥२॥ स्त्वग्वांशीवृषदंशविट्तुषवचाकेशाहिनिर्मोंककैः। । वातिक अपस्मारको वस्तिसे, पित्तजको विरेचनसे तथा गोशृंङ्गद्विपदन्तहिंगुमरिचैस्तुल्यैस्तु धूपः कृतः कफजको प्रायः वमन कराकर चिकित्सा करनी चाहिये । शुद्ध स्कन्दोन्मादपिशाचराक्षससुरावेशज्वरघ्नः स्मृतः४९ हो जानेपर संसर्जन क्रमके अनन्तर शान्त करनवाले योगोंका
सेवन करना चाहिये ॥ १ ॥२॥ नीमकी पत्ती, वच, हींग, सांपकी केंचुल तथा सरसोंसे बनाया धूप डाकिनी तथा भूतादिजन्य उन्मादको नष्ट करता
अञ्जनानि । है। इसीप्रकार कपासकी गुठली, मयूरका पंख, बड़ी कटेरी,
मनोह्वा तामंजं चैव शकृत्पारावतस्य च। शिवनिर्माल्य, मैनफल, दालचीनी, वंशलोचन, बिलाड़की विष्ठा,
अञ्जनं हन्त्यपस्मारमुन्मादं च विशेषतः ॥ ३॥ धानकी भूसी, वच, केश, सांपकी केंचल, गौका सींग, हाथीके दांत, हींग, कालीमिर्च-इन सब औषधियोंसे बनाया गया धूप,
यष्टीहिंगुवचावक्रशिरीषलशुनामयैः । स्कन्दोन्माद, पिशाच, राक्षस, मुरावेश तथा ज्वरको नष्ट
साजामूत्रैरपस्मारे सोन्मादे नावनाञ्जने ॥४॥ करता है ॥ ४८ ॥ ४९ ॥
षुष्योद्धृतं शुनः पित्तमपस्मारनमञ्जनम् ।
तदेव सर्पिषा युक्तं धूपनं परमं स्मृतम् ॥ ५ ॥ नस्यम् ।
मनशिल, रसौंत, कबूतरकी विष्ठा तीनोंका अञ्जन अपस्मार ब्रह्मराक्षसजिन्नस्यं पक्कैन्द्रीफलमूत्रजम् । तथा उन्मादको नष्ट करता है । तथा मरेठी, हीङ्ग, वच, साज्यं भूतहरं नस्यं श्वेताज्येष्ठाम्बुनिमितम् ॥५०॥ तगर, सिरसाकी छाल, लहसुन, कूठ इसको वकरेके मूत्र में पके इन्द्रायणके फल तथा गोमूत्रका नस्य अथवा सफेद पीसकर अजन तथा नस्य देना चाहिये । इसी प्रकार पुष्य विष्णुकान्ता आर चावलका जल मिलाकर बनाया गया नस्य नक्षत्रमें निकाला गया कुत्तेका पित्त अपस्मारको अअनसे नष्ट घोके साथ लेनेसे भूतदोष नष्ट होता है ॥५०॥
करता है । वही घीमें मिलाकर धूप देना चाहिये ॥ ३-५॥ तीक्ष्णौषधनिषेधः।
धूपोत्सादनलेपाः। देवर्षिपितृगन्धर्वैरुन्मत्तस्य च बुद्धिमान् । नकुलोलूकमार्जारगृध्रक्रीटाहिकाकः। वर्जयेदञ्जनादीनि तीक्ष्णानि क्रूरमंव च ॥५१॥ तुण्डैः परः पुरीषैश्व धूपनं कारयेद्भिषक् ॥६॥