________________
(१०३) चक्रदत्तः।
[उन्मादाच्न्न्न्न्न्न्न्न्न्न्च्च
न्छन् समांशानि प्रियगुश्च शिरीषो रजनीद्वयम् । तथा शासन द्वारा मन, बुद्धि व स्मरणशक्तिको शुद्ध करना वस्तमूत्रेण पिष्टोऽयमगदः पानमजनम् ॥ १०॥ चाहिये । डाटना, दुःख देना, दान, शान्ति देना, प्रसन्न करना, नस्यमालेपनं चैव स्नानमुद्वर्तनं तथा ।
डराना, आश्चर्यकी बातें कहना, यह उपाय स्मरणशक्तिको उत्पन्न अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापहः ।। ११ ।।
|कर मनको शुद्ध करते हैं । काम, क्रोध, शोक, भय, हर्ष, ईर्षा, भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते ।
लोभसे उत्पन्न उन्मादोंको परस्पर विरुद्ध इन्हीं ( यथा कामो
न्मादीको क्रोधोत्पन्न कराकर ) से शान्त करना चाहिये । इसी सपिरेतेन सिद्धं वा सगोमूत्रं तदर्थकृत् ।। १२ ।।
प्रकार जिसको इष्ट द्रव्य आदिके नाशसे उन्माद हुआ है, उसे • सफेद सरसों, भुनी हींग, वच, कजा, देवदारु, उसीके सदृश प्राप्ति, शांति तथा आश्वासनसे जीतना चाहिये । मजीठ, त्रिफला, सफेद विष्णुकान्ता, मालकांगनी, लेप, उबटन, मालिश, धूम तथा घृतपान कराना चाहिये । दालचीनी, त्रिकटु, प्रियङ्गु, सिरसाकी छाल, हल्दी तथा दारुहल्दी इनसे मन, बुद्धि, स्मरणशक्ति तथा ज्ञान प्रबुद्ध होता है। चूर्ण कर बकरके मूत्रमें पास गोली बना लेनी चाहिये । इसका कल्याणघृत, महाकल्याणवृत, चैतसघृत, नारायणतैल तथा प्रयोग अन्जन कर, पिलाकर, नस्य देकर,, आलेप कर, उद्वर्तन महानारायणतैलका प्रयोग करना चाहिये ॥ १५-२० ॥ कर तथा स्नानके जलमें मिलाकर करना चाहिये । यह-अपस्मार, उन्माद, विष, शाप, कुरूपता, ज्वर तथा भूतबाधाको कल्याणकंघृतं क्षीरकल्याणकं च । नष्ट करता हैं। राजद्वारमें मान होता है। इन्हीं औषधियों के
विशालात्रिफलाकौन्तीदेवदार्वेलवालुकम् । कल्क तथा गोमूत्रमें सिद्ध घृत भी यही गुण करता है ॥९-१२॥
स्थिरानतं रजन्यौ द्वे शारिवे द्वे प्रियङ्गुकाः ॥२१॥ त्र्यूषणाद्यवर्तिः।
नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमकेशरम् । त्र्यूषणं हिङगु लवणं वचा कटुकरोहिणी। तालीशपत्रं बृहती मालत्याः कुसुमं नवम् ॥ २२ ।। शिरीषनक्तमालानां बीजं श्वेताश्च सर्षपाः ॥ १३ ॥ विडङ्गं पृश्निपी च कुष्टं चन्दनपद्मको । गोमूत्रपिष्टरेतैर्वा वतिर्नेबाजने हिता।
अष्टाविंशतिभिः कल्करेतैरक्षसमन्वितैः ॥२३ ॥ चातुर्थिकमपस्मारमुन्मादं च नियच्छति ॥१४॥ चतुर्गुणं जलं दत्त्वा घृतप्रस्थं विपाचयेत् । त्रिकटु, हींग, नमक, वच, कुटकी, सिरसाकी छाल, कजाके
अपस्मारे ज्वरे कासे शोषे मन्दानले क्षये ॥ २४ ॥ बीज, सफेद सरसों-इनको गोमूत्रमें पीस बत्ती बनाकर आंखमें| वातरक्त प्रतिश्याये तृतीयकचतुर्थके । लगानेसे चातुर्थिक ज्वर, अपस्मार• तथा उन्माद रोग नष्ट | वम्यर्शोमूत्रकृच्छ्रे च विसर्पोपहतेषु च ॥ २५ ॥ होता है ॥ १३ ॥ १४ ॥
कण्डूपाण्ड्वामयोन्मादे विषमेहगरेषु च । सामान्यप्रयोगाः।
भूतोपहतचित्तानां गद्गदानामरेतसाम् ॥ २६ ।।
शस्तं स्त्रीणां च वन्ध्यानां धन्यमायुबेलप्रदम् । शुद्धस्याचारविभ्रंशे तीक्ष्णं नावनमजनम् ।
अलक्ष्मीपापरक्षोन्नं सर्वग्रहनिवारणम् ॥ २७ ॥ ताडनं च मनोबुद्धिस्मृतिसंवेदनं हितम् ॥१५॥ तर्जनं त्रासनं दानं सान्त्वनं हर्षणं भयम् ।
कल्याणकमिदं सर्पिः श्रेष्ठ पुंसवनेषु च । विस्मयो विस्मृतेर्हेतोनयन्ति प्रकृतिं मनः ॥१६॥
द्विजलं सचतुःक्षीरं क्षीरकल्याणक त्विदम् ॥ २८॥ कामशोकभयक्रोधहर्षालोभसम्भवान् । इन्द्रायणकी जड़, त्रिफला, सम्भालूक बीज, देवदारु, एलपरस्परप्रतिद्वन्द्वरोभरेव शमं नयेत् ॥ १७॥ वालुक, शालिपर्णी, तगर, हल्दी, दारुहल्दी, सारिवा, काली इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते ।
सारिवा, प्रियङ्गु, नीलोफर, छोटी इलायची, मजीठ, दन्ती.
अनारदाना, नागकेशर, तालीशपत्र, बड़ी कटेरी, मालती फूल, तस्य तत्सदृशप्राप्त्या शान्त्याश्वासैश्च ताञ्जयेत् १८॥
वायविडंग, पिठिवन, कूठ, चन्दन, पद्माख प्रत्येक १ तोलाका प्रदेहोत्सादनाभ्यङ्गधूमाः पानं च सर्पिषः।
कल्क, घी १ प्रस्थ, जल ४ प्रस्थ मिलाकर सिद्ध करना चाहिये। प्रयोक्तव्य मनाबुद्धिस्मृतिसज्ञाप्रबाधनम् ॥ १९॥ यह घत अपस्मार, ज्वर, कास, शोष, मन्दाग्नेि, क्षय, वातरक्त कल्याणक महद्वापि दद्याद्वा चैतसं घृतम्। प्रतिश्याय, तृतीयक चातुर्थिकज्वर, वमन, अर्श, मूत्रकृच्छ्र, तैलं नारायणं चापि महानारायणं तथा ॥२०॥ विसर्प, खुजली, पाण्डुरोग, उन्माद, विष, प्रमेह, गरविष, भूतोजिस मनुष्यको (वमन विरेचन द्वारा) शुद्ध होनेपर भी न्माद तथा स्वरभेदको नष्ट करता है। यह वन्ध्या स्त्रियोंको अपने आचार आदिका ज्ञान न रहे, उसे तीक्ष्ण नस्य, अन्जन लाभ करता है। धन, आयु तथा बल देता है। कुरूपता,