________________
[ तृष्णा
पीपलकी सुखी छालको जलाकर जलमें बुझा देना चाहिये । तृण-कण्टकि-वल्ली-भेदात् ) के पञ्चाङ्गका जल अथवा प्रथम गण यह जल पीने मात्रसे छर्दि नष्ट होती है ॥२३॥
(लघुपञ्चमूल) में सिद्ध किया जल कुछ गरम पीना चाहिये।
प्यास कभी न रोकना चाहिये ॥१॥रक्तच्छर्दिचिकित्सा। ययाई चन्दनोपंतं सम्यक क्षीरप्रपेषितम ।
पित्तजतृष्णाचिकित्सा। तेनैवालोब्य पातव्यं रुधिरच्छर्दिनाशनम् ॥ २४॥ पित्तोत्थितं पित्तहरैर्विपकं - मौरेठी तथा सफेद चन्दनको दूधमें पीस तथा दूधमें ही| निहन्ति तोयं पय एव चापि ॥ २ ॥ मिलाकर पीनेसे रक्तच्छर्दि शान्त होती है ॥ २४ ॥ काश्मर्यशर्करायुक्तं चन्दनोशीरपद्मकम् । त्रयो लेहाः।
द्राक्षामधुकसंयुक्तं पित्ततर्षे जलं पिबेत् ॥३॥ लाजाकपित्थमधुमागधिकोषणानां
पित्तजायां तु तृष्णायां पक्कोदुम्बरजो रसः॥ क्षौद्राभयात्रिकटुधान्यकजीरकाणाम् ।
तत्काथो वा हिमस्तद्वच्छारिवादिगणाम्बु वा ॥४॥ पथ्यामृतामरिचमाक्षिकपिप्पलीनां
स्याज्जीवनीयसिद्धं क्षीरघृतं वातपित्तजे तर्षे लेहास्त्रयः सकलवम्यरुचिप्रशांत्यै ॥ २५ ॥
तद्वद् द्राक्षाचन्दनखजूंरोशीरमधुयुतं तोयम् ॥५॥
सशारिवादी तृणपञ्चमूले (१) खील, कैथा, शहद, छोटी पीपलं, काली मिर्च,(२)
तथोत्पलादी मधुरे गणे वा। अथवा शहद, बड़ी हरे, त्रिकटु, धनियां, जीरा (३) अथवा छोटी हर्र, गुर्च, काली मिर्च, शहद, छोटी पीपल, यह तीनों
कुर्यात्कषायांस्तु तथैव युक्ताम् अवलेह-समस्त वमन-तथा अरुचिको शान्त करते हैं ॥२५॥ ___ मधूकपुष्पादिषु चापरेषु ॥ ६ ॥ पद्मकाचं घृतम्।
पित्तज तृष्णाको पित्तहर ओषधियोंसे सिद्ध दूध अथवा पनकामृतनिम्बानां धान्यचन्दनयोः पचेत । जल नष्ट करता है । खम्भार, मिश्री, चन्दन, खश, पाख, कल्के काथे च हविषः प्रस्थं छार्दनिवारणम् ।
मुनका, मौरेठीसे सिद्ध जल पीना चाहिये । पके गूलरका रस
|अथवा उसीका हिम कषाथ अथवा शारिवादिगणका कषाय तृष्णारुचिप्रशमनं दाहज्वरहरं परम् ॥ २६ ॥
पित्तज तृष्णाको नष्ट करता है । जीवनीय गणसे सिद्ध दूध पद्माख, गुर्च, नीमकी छाल, धनियां, लालचन्दनके कल्क
तथा घृत वातपित्तज-तृष्णाको शान्त करता है । तथा मुनक्का और क्वाथमें सिद्ध किया घृत-छर्दि, तृष्णा, अरुचि, दाह तथा
चन्दन, छुहारा, खश और शहदका शर्बत तथा शारिवादिगण ज्वरको शान्त करता है ॥ २६ ॥
अथवा तृणपञ्चमूल, उत्पलादि गण और मधुरगण तथा महुआ इति छधिकारः समाप्तः।
आदिमेंसे किसी एकका कषाय बनाकर पित्तज तृष्णासे पीड़ित अथ तृष्णाधिकारः।
पुरुषको पिलाना चाहिये ॥२-६॥
कफजतृष्णाचिकित्सा। वातजतृष्णाचिकित्सा।
बिल्वाढकीधातकिपञ्चकोल
दर्भेषु सिद्धं कफजां निहन्ति । तृष्णायां पवनोत्थायां सगुडं दधि शस्यते ।
हितं भवेच्छर्दनमेव चात्र रसाश्च बृहणाः शीता गूडूच्या रस एव च ॥१॥ तप्तेन निम्बप्रसवोदकेन ॥७॥ पञ्चाङ्गकाः पञ्चगणा य उक्ता
सजीरकाण्याकशृङ्गवेरस्तेष्वम्बु सिद्धं प्रथमे गणे वा ।
सौवर्चलान्यर्धजलाप्लुतानि । पिबेत्सुखोष्णं मनुजोऽल्पमात्रं
मद्यानि हृद्यानि च गन्धवन्ति तृष्णोपराधं न कदापि कुर्यात् ।
पीतानि सद्यः शमयन्ति तृष्णाम् ॥८॥ वातजन्य तृष्णामें गुड़के साथ दही तथा ब्रहण शीतलरस | तथा गुर्चका रस लाभदायक होता है । पञ्चगण (लघु-महत्- इक्षुश्चोत गणो वरः । तृणपञ्चमूलमाख्यातम् ।" " गुडूची.
- | मेषभंगी-शारिवा-विदारी-हरिद्रासु वल्लीपञ्चमूलमिति संज्ञा । " १“पञ्चगणसे" लघुपञ्चमूल, बृहत्पश्चंमूल, अर्थात् दशमूलके२/“करमदः श्वदंष्टा च हिंसा मिण्टी शतावरी इति कण्टकि. गण हुए तथा तीसरा तृणपञ्चमूल, " कुंशः काशः शरा दर्भ पञ्चमूलम् ।"