________________
मणिपति चरित्रे सिंहकथा
इय मुणिवइमुणिचरिए हारुप्पत्तिभयाइ नैयजुत्तं । सुत्थियमाइ जइणं कहाणयं बीयमवखायं ॥ ६॥ सीहकहा तं पुण सीहसरिच्छो पुच्छर साहू 'कहं इमो' आह । वाणारसीइ राया जियसत्तू तस्स वरविज्जो ॥ ७ ॥ तस्स सुया दो जणयम्मि उवरए विज्जयं अयाणंता । रन्ना जणयस्स पए न कया अन्नो कओ विज्जो ॥ ८ ॥ ते पुण अवमाणेणं गंतुं संतरंम्मि पढिऊण | वेज्जयसत्थं वलिया अंधं सीहं नियंति पहे ॥ ९ ॥ दीणाणाहाणं कायव्वं विज्जयंति गुरुवयणं । सुमरंतेणं लहुणा सीहो सज्जो कओ कहवि ॥ १० ॥ इति मुनिपतिमुनिचरित्रे हारोत्पत्तिभयादिनययुक्तम् । सुस्थितमादियतिनां कथानकं द्वितीयं आख्यातम् ॥ ६ ॥ सिंहकथा तं पुनः सिंहसदृशः पृच्छति साधुः कथं अयमाह । वाणारस्याः राजा जितशत्रुः, तस्य वरवैद्यः ॥ ७ ॥ तस्य सुतौ द्वौ जनके मृते वैद्यकमजानन्तौ ।
राज्ञा जनकस्य पदे न कृतौ अन्यः कृतो वैद्यः ॥ ८ ॥ त पुनः अपमानेन गत्वा देशान्तरे पठित्वा । वैद्यकशास्त्रं वलितौ अन्धं सिंहं पश्यतः पथि ॥ ९॥ दीनानाथादीनां कर्तव्यं वैद्यकमिति गुरुवचनम् । स्मरता लघुना सिंहः सज्जः कृतः कथमपि ॥ १० ॥
१. नय
-
कथा ।
७३