________________
७४
मणिपति चरित्रे
जिट्ठो उण न हु तिरइ तं वारेऊं सहोयरं निययं । ताहे अणागयं चिय आरुढो तरु वरे तुंगे ॥ ११ ॥ इयरो उण उययारीवि निव्विवेएण तेण सीहेण । विखुहिएणं खद्धो गयम्मि अन्नत्थ सीहम्म ॥ १२ ॥ जो उत्तरिऊणं दुमाओ संपाविओ नियं नयरं । जाओ पियपयभाई भोगाणं भायणं तह य ॥ १३ ॥ उवयारिणो वि विज्जस्स तेण सीहेण जह कयं । दुक तह तुम वि मुणिसर ! मह दव्वं अवहरंतेण' ॥ १४ ॥ इय मुणिवइमुणीचरिए मुणिमहुयरसुरहिकमलसारिच्छे। सीहकहाणयमेयं तह तइयं कुंचिएणुत्तं ॥ १५ ॥
ज्येष्ठः पुनः न हु शक्नोति तं वारयितुं सहोदरं निजकम् । तदानागतमेवारुढः तरुवरे तुङ्गे ॥ ११ ॥
इतरः पुनरुपकार्यपि निर्विवेकेन तेन सिंहेन । विक्षुधितेन भुक्तो गते अन्यत्र सिंहे ॥ १२ ॥
ज्येष्ठोऽवतीर्य द्रुमात् संप्राप्तो निजं नगरम् । जातः पितृपदभागी भोगानां भाजनं तथा च ॥ १३ ॥ उपकारिणोऽपि वैद्यस्य तेन सिंहेन यथा कृतम् । दुष्कृतं तथा त्वयापि मुनीश्वर ! मम द्रव्यं अपहरता ॥ १४ ॥ इति मुनिपतिमुनिचरित्रे मुनिमधुकरसुरभिकमलसदृशे । सिंहकथानकमेतं तथा तृतीयं कुञ्चिकेनोक्तम् ॥ १५ ॥