________________
७२
मणिपति चरित्रे
एत्थावसरं उइयम्मि सूरिए पोसहं तु पारिता। अभयकुमारो बाहिं तत्तो पेच्छइ तयं हारं ॥ १ ॥ चिंतइ एयनिमित्तं साधूहि भयाइयाइं वयणाई। भणियाइं न उण लोहो एत्थ कओ विगयलोहेहिं ॥ २ ॥ ता धन्ना कयउन्ना एए सहलं य जीवियमिमेसि । को वा होज्ज सरिच्छो इमेहि सयल वि जियलोए ॥ ३ ॥ एवं अभयकुमारो मुणिगुणसंघायभाविओ बाद । घित्तूण तयं हारं ढोयइ रन्नो निययपिउणो ॥ ४ ॥ ता भो कुंचियसावय ! सुसाहुणो होति इय विगयलोहा । तो कुंचिओ पयंपइ अन्ने ते तारिसो, न तुमं ।। ५ ॥ .
अत्रावसरे उदिते सूर्ये पौषधं तु पारयित्वा ।। अभयकुमारो बहिस्ततः प्रेक्षते तकं हारम् ॥ १ ॥ चिन्तयति एतन्निमित्तं साधूभिः भयादिनि वचनानि । भणितानि न पुनर्लोभोऽत्रकृतो विगतलोभैः ॥ २ ॥ तस्मात् धन्याः कृतपुन्या एते सफलं च जीवितमेषाम् । को वा भवन्ति सदृश एभिः सकलोऽपि जीवलोके ॥ ३ ॥ एवमभयकुमारो मुनिगुणसंघातभावितो बाढम् । गृहीत्वा तकं हारं ढौकयति राज्ञो निजकपितुः ॥ ४ ॥ तस्मात् भो ! कुञ्चिकश्रावकः सुसाधवो भवन्ति इति विगतलोभाः । ततः कुञ्चिकः प्रजल्पत्यन्ये ते तादृशा, न त्वम् ॥ ५ ॥