________________
४४
मणिपति चरित्रे
तीए वि हु पावाए अम्हं भइणीइ संभमवसेणं । उटुंती अंकाओ निवडिओ नउलओ सहसा ॥ १३३ ॥ तं दळूणं अम्हेहिं चिंतियं 'एस जो महाऽणत्थो । अत्थो पुणरवि पत्तो चत्तो सो आसि दहमज्झे ॥ १३४ ॥ तम्हा ते इह धन्ना.कयउन्ना जे इमं परिच्चइउं । पढमं चिय पडिवना पव्वज्जं जिणवरमयंमि' ॥ १३५ ॥ इय भणिऊण अम्हे काउं जणणीइ अग्गिसक्कारं । दाउं भइणीइ धरं पव्वइया गुरुसमीवंमि ॥ १३६ ॥ ता भो पुव्वणुभूयं भयमेयं मज्झ भावयंतस्स । पविसंतस्स निसींहियट्ठाणे भयवयणमावडियं ।। १३७ ॥
तयापि खलु पापया आवयो-भगीन्या संभ्रमवशेन । उतिष्ठन्त्यङ्कातो निपतितो नकुलः सहसा ॥ १३३ ॥ तं दृष्टवा आवाभ्यां चिंतितमेष यो महानर्थः । अर्थः पुनरपि प्राप्तस्त्यक्तः स आसीत् द्रहमध्ये ॥ १३४ ॥ तस्मात् ते इह धन्याः कृतपुन्यास्ते इमं परित्यज्य । प्रथमेव प्रतिपन्नाः प्रव्रज्यां जिनवरमते ॥ १३५ ।। इति भणित्वा आवां कृत्वा जनन्या अग्निसंस्कारम् । दत्त्वा भगीन्यै गृहं प्रवजितौ गुरुसमीपे ॥ १३६ ।। तस्मात् भो ! पूर्वानुभूतं भयमेतं मम भावयतः । प्रविशतः नैषेधिकस्थाने भयवचनमापतितम् ॥ १३७ ॥ इति मणिपति चरित्रे प्रबन्धेनेव कथितं शिवमुनिकथानकं समाप्तम् ।