________________
मणिपति चरित्रे सुव्रतसाधु कथा
सुव्वयसाहु कहा
पत्तो वीए पहरे सुव्वयसाहू तहेव भयभीओ | पविसंतो भाणइ ‘महाभयं 'ति अभएण तह पुट्ठो ॥ १ ॥ तह भणइ अंगजणवयगामे कौटुंबिओ अहं आसि । पयईए सोंडीरो पडिया तत्थान्नया धाडी ॥ २ ॥ तीए भएण नट्टे गामजणे हं गिगदेसम्मि । चिट्ठामि जा निलीणो ता चोरा महघरे पता ॥ ३ ॥ मह धरणीए भणिया 'महिलाओ किं न लह भो तुम्हे' । न य मुणइ सा वराई जह एयं सुणइ मह भत्तो ॥ ४ ॥ नीया च तेहिं भो एसा नियपल्लि इच्छइ त्ति काऊणं । नियपहुणो उवणीया जाया सा वल्लभा भज्जा ॥ ५ ॥
सुव्रतसाधु कथा प्राप्तो द्वितीये प्रहरे सुव्रतसाधुस्तथैव भयभीत: । प्रविशन् भणति महाभयमित्यभयेण तथा पृष्टः ॥ १ ॥ तथा भणति अङ्गजनपदग्रामे कौटुम्बिकोऽहमासीत् । प्रकृत्याशौण्डीरः पतिता तत्रान्यदा घाटी ॥ २ ॥ तस्या भयेन नष्टे ग्रामजनेऽहं गृहैकदेशे । तिष्ठामि यावन्निलीनः तावच्चौरा मम गृहे प्राप्ताः || ३ || मम गृहिण्या भणिता महिलाः किं न लभध्वं भो यूयम् ? | न च जानाति सा वराकी यथा एतं श्रृणोति मम भर्ता ॥ ४ ॥ नीता च तैः भो ! एषा निजपल्लिमिच्छती इति कृत्वा । निजप्रभोरुपनीता जाता तस्य वल्लभा भार्या ॥ ५ ॥
४५