________________
मणिपति चरित्रे शिवमुनि कथा
गिलिओ य नउलओ सो मच्छेणं धीवरेण सो धित्तुं । विक्किओ महभइणीहत्थे जीवंतओ चेव ॥ १२८ ॥ तीए अम्हं पाहुणयत्थमागम्म रंधणघरंमि । सो च्छिदिउमारद्धो जा दिट्ठो नउलओ तत्थ ॥ १२९ ॥ सहसति संकयाए तीए संगोविओ निययअंके । नायं च इमं अम्हं जणणीए विहिनिओगेण ॥ १३० ॥ पुट्ठा सा तीइ तओ 'वच्छे ! किं एयमिह तए लध्धं ! । सा भणइ 'न किंचि' तओ जणणी तस्संतियं पत्ता ॥ १३१ ॥
असिपत्तेण हणिऊण मारिया तीए दव्वलोभेण । एयं दठ्ठे अम्हे ससंभमा तत्थ संपत्ता ॥ १३२ ॥
गिलितश्च नकुलकः स मत्स्येन धीवरेण स गृहीत्वा । विक्रीतो मम भगीनीहस्ते जीवन्नेव ॥ १२८ ॥ तयावयोः प्राघूर्णकार्थमागत्य रंधणगृहे । स छेतुमारब्धो यावत् दृष्टो नकुलकस्तत्र ॥ १२९ ॥ सहसेति शङ्कया तया संगोपितो निजकाङ्के । ज्ञातचेममस्माकञ्जनन्या विधिनियोगेन ॥ १३० ॥
४३
पृष्टा सा तया ततो वत्से किमेतमिह त्वया लब्धम् । सा भणति न किञ्चित् ततो जननी तस्यान्तिकं प्राप्ता ॥ १३१ ॥
असिपत्रेण हत्वा मारिता तया द्रव्यलोभेन ।
एवं दृष्ट्वा आवां ससंभ्रमौ तत्र संप्राप्तौ ॥ १३२ ॥