________________
मणिपति चरित्रे
तं नउलयंमि काउं कडीइ बद्धं समुव्वहंता उ। वारंवारेणाम्हे जा गच्छामो सपुरहुतं ॥ १२३ ॥ अम्हाओ (च) जस्स हत्थे तं दव्वं सो इमं विचिंतेइ । मारेमि बीयमेयं एवं पत्ता पुरस्स बाहिं ॥ १२४ ॥ तंमि खणे तं दव्वं मह पासे आसि तं मए खित्तं । महइदहे तज्जणियं दुट्ठमणो अप्पणो नाउं ।। १२५ ॥ सिवदत्तस्स य कहियं धिद्धि एयं धणं अणत्थघणं । जस्स कए तुज्झोवरि आसि महं पावपरिणामो ॥ १२६ ।। तेण वि तं चिय सिटुं इटुं च धणस्स दहजले खिवणं । इयं एगमणा अम्हे दोवि गया निद्धणा गेहे ॥ १२७ ॥
तं नकुलके कृत्वा कट्यां बध्धं समुद्रवहन्तौ तु । वारंवारेणावां यावत् गच्छावः स्वपुराभिमुखम् ॥ १२३ ॥ आवाभ्याञ्च यस्य हस्ते तं द्रव्यं इदं विचिन्तयति । मारयामि द्वितीयमेतमेवं प्राप्तौ पुरस्य बहिः ॥ १२४ ॥ तस्मिन् क्षणे तं द्रव्यं मम पाश्वे आसीत् तं मया क्षिप्तम् । महाहदे तज्जनितं दुष्टमन आत्मानं ज्ञात्वा ॥ १२५ ॥ शिवदत्ताय च कथितं धिक् धिक् एतद्धनमनर्थधनम् । यस्य कृते तवोपर्यासीत् मम पापपरिणामः ॥ १२६ ॥ तेनापि तमेव कथितमिष्टञ्च धनस्य द्रहजले क्षेपनम् । इत्येकमनसावावां द्वौ गतौ निर्धनौ गेहे ॥ १२७ ॥