________________
४१
मणिपति चरित्रे शिवमुनि कथा नियगुरुपडियरणत्थं सिवसाहुनिग्गओ नियइ सूरि । हारविराइयकंठं काउसग्गट्ठियं तत्थ ॥ ११८ ॥ भीयमणो खणमेत्तं ठाउं अभितरंभि पविसंतो। भणइ य 'भयं' तिखुत्तो विस्सरियनिसीहियासदो ॥ ११९ ॥ ता पुट्ठो अभयेणं भयवं कत्तो भयं भवंताणं । मुणिणा वुत्तं पुव्वाणुभूयमिमं मे संभरियं ।। १२० ॥
सिवमुणि कहा कथां कहसु कहेइ साहु-उज्जेणीए दुवे वणियपुत्ता । १ सिव २ सिवदतऽभिहाणो अम्हे दालिदिया हुतो ॥ १२१ ॥ दविणस्स विढवणत्थं पत्ता सोरट्ठमंडलं तत्थ । आवज्जियं पभूयं दव्वं महया किलेसेणं ॥ १२२ ॥ निजगुरुप्रतिचरणार्थं शिवसाधुनिर्गतः पश्यति सूरिम् । हारविराजितकंठं कायोत्सर्गस्थितं तत्र ॥ ११८ ।। भीतमनाः क्षणमात्रं स्थित्वा अभ्यन्तरे प्रविशन् । भणति च भयं त्रिकृत्वो विस्मृत्य नैषेधिका - शब्दः ॥ ११९ ॥ तदा पृष्टोऽभयेन भगवन् कस्मात् भयं भवतां । मुनिनोक्तं पूर्वानुभुतमिमं मया संस्मृतम् ॥ १२० ॥
शिवमुनि कथा कथां कथय कथयति साधु-रुज्जैन्यां द्वौ वणिक्पुत्रौ । शिवशिवदत्ताभिधानौ आवां दारिद्रयौ भूतौ ॥ १२१ ॥ द्रव्यस्यार्जनार्थं प्राप्तौ सौराष्ट्रमंडलं तत्र । आपन्नं प्रभूतं द्रव्यं महता क्लेशेन ।। १२२ ॥