________________
४०
मणिपति चरित्रे
तत्थ य सुत्थीयसूरी सिव(१)सुव्वय(२)धणय(३)जोयण(४)मुणीहि । सहिओ निवसइ सो पुण भयवं जिणकप्पगहणत्थं ॥ ११३ ॥ संसारुव्विग्गमणो कुणमाणो सतभावणुब्भावं । काउस्सग्गंमि ठिओ रयणिए उवसयस्स बहिं ॥ ११४ ॥ एत्तो मणियारस्स वि सुएहिं भीएहिं तीइ रयणीए । हारो समप्पिओ वानरस्स तस्सेव पच्छन्नं ॥ ११५ ।। तेणावि वसहिबाहिं ठियस्स सुत्थियगुरुस्स कंठमि ।
ओलइओ तयणत्थं अ पेच्छमाणेण उ निवाओ ॥ ११६ ॥ एत्थंतरंमि पढमे जामे रयणीइ वोलिए संते । तह उग्गयंमि चंदे निन्नासियतिमिरनिउरंबे ॥ ११७ ।।
तत्र च सुस्थितसूरिः शिव-सुव्रत-धनद-जोनक-मुनिभिः सहितो निवसति स पुनो भगवान् जिनकल्पग्रहणार्थम् ।। ११३ ॥ संसारोद्विग्नमनाः कुर्वन् सत्त्वभावनोद्भावम् । कायोत्सर्गे स्थिता रजन्यामुपाश्रयस्य बहिः ॥ ११४ ।। इतः मणिकारस्यापि सुतैः भीतैः तस्याम् रजन्याम् । हारः समर्पितो वानराय तस्मैव प्रच्छन्नम् ॥ ११५ ॥ तेनापि वसतिबहिःस्थितस्य सुस्थितगुरोः कण्ठे । अवलगितस्तस्यानर्थञ्च प्रेक्षमाणेण तु नृपात् ॥ ११६ ॥ अत्रान्तरे प्रथमे यामे रजन्यां व्यतीते सति । तदा उद्गते चन्द्रे नि शिततिमिरनिकुरम्बः ॥ ११७ ॥