________________
मणिपति चरित्रे ब्रह्मदत्त कथा
मुच्छानिमीलियच्छो पडिओ करुणागएहिं पुतेहिं । कयपडियारो सत्थो ताण पुरो अक्खरे लिहइ ॥ १०८ ॥ 'सोऽहं तुम्हाण पिया मरिऊणं वानरो समुप्पन्नो । ता भणह सेस दव्वं निवेण दिन्नं न वा तुम्ह ?' ॥ १०९ ॥ ते पभणंति 'न दिन्नं तं सोउं वानरो स रोसमणो । केण वि छलेण हरिउं हारं अप्पेइ पुत्ताणं ॥ ११० ॥ तन्नासाओ लहिउं राया अभयं सभाइ सइ एवं.। 'सतदिणभितरओ लह हारं अहव ते दंडो' ॥ १११ ॥ एवं अभयकुमारो अणुदीहं हारमग्गणुज्जुत्तो। । सत्तमदीणरयणीए वसिओ वसहिए साहूणं ॥ ११२ ॥
मूर्छानिमीलिताक्षः पतित: करुणागतैः पुत्रैः । कृतप्रतिकारः स्वस्थस्तेषां पुर अक्षराणि लिखति ।। १०८ ॥ सोऽहं युष्माकं पिता मृत्वा वानरः समुत्पन्नः । तर्हि भणथ शेषद्रव्यं नृपेण दत्तं न वा युष्मान् ॥ १०९ ।। ते प्रभणन्ति न दत्तं तं श्रुत्वा वानरः स रोषमनाः । केनापि छलेन हृत्वा हारं अर्पयति पुत्रेभ्यः ॥ ११० ॥ तन्नाशतः लब्धं राजा अभयं सभायां सति एवम् । सप्तदिनान्तरतो लभस्व हारं अथवा तव दण्डः ॥ १११ ॥ एवमभयकुमारोऽनुदिनं हारमार्गणुयुक्तः । सप्तमदिनरजन्यां उषितो वसत्यां साधूनाम् ॥ ११२ ॥