________________
मणिपति चरित्रे
'सामि ! इमं मह दिज्जउ 'सो भणइ 'न देमि दिन्नमेया' । ताहे रन्नीया रुट्ठा मरणत्थं चडइ पासाए ॥ ५३ ॥ वायायणविवरेण पतामि याइ हिओ हुत्तं । जा नियइ ताव पिच्छइ तलट्ठिए तिन्निजणे ॥ ५४ ॥ मिंढं तह आरोहं मंतंतं मउय-मउयवयणेहिं । महसेणागणियाए समयं अइआउलमणाए ॥ ५५ ॥ तं दट्ठूणं देवीए चितियं किं इमाई मंतंति । निसुणेमि ताव मरणं पच्छावि हु मज्झ साहीणं ॥ ५६ ॥ परिभाविऊण एयं अवहिय-हियया निसामिउं लग्गा । अह वेसाए भणिओ आरोहो महुरवयणेहिं ॥ ५७ ॥
२८
स्वामिन् ! इदं मह्यं दीयतां सो भणति न ददामि दत्तं एतस्मै । तदा राज्ञी रुष्टा मरणार्थमारोहति प्रासादे ॥ ५३ ॥
वातायनविवरेण पतामि एतया अधोभूत्वा ।
यावत् पश्यति तावत् प्रेक्षते तलस्थितान् तत्र त्रीन् जनान् ॥ ५४ ॥ मेंठं तथा आरोहकं मन्त्रयन् मृदुकमृदुकवचनैः । मगधसेनागणिकया समकं अतिआकुलमनसा ॥ ५५ ॥
तं दृष्ट्वा देव्या चिंतितं किं इमे मन्त्रयन्ति ।
निशृणोमि तावत् मरणं पश्चादपि खलु मम स्वाधीनम् ॥ ५६ ॥
परिभाव्य एवं अवहित - हृदया निश्रोतुं लग्ना । अथ वेश्यया भणित आरोहको मधुरवचनैः ॥ ५७ ॥
१. अवहिय-अवहित वि. सावधान.