________________
२७
मणिपति चरित्रे सेडुकदृष्टान्तः एवं पि जा न सक्को खोभेउं तो सुरेण तुटेणं । पयडीहोऊण निवो भणिओ'धन्नोसि नरनाह ! ॥ ४८ ॥ तह गिण्हसु हारमिमं गोलयजुयलं च जामि सज्जमहं' । इय भणिऊणं तियसो पत्तो तियसालयं सहसा ।। ४९ ॥ भणियं च तेण संपट्ठिएण तुटं पुणो इमं हारं । जो संधिस्सइ पुरिसो सो मरिही नत्थि संदेहो' ॥ ५० ॥ रन्ना वि चेल्लणाए दिन्नो हारो मणोहरायारो। नंदाए गोलदुगं सा रुट्ठा तं विहाडेई ॥ ५१ ॥ पेच्छइ य खोमयुगलं कुंडलयुगलं च निग्गयं तत्तो । तं गिण्हाइ सा तुट्ठा तं दळु चेल्लणा भणई ॥ ५२ ॥
एवमपि यावन शक्यः क्षोभयितुं ततः सुरेण तुष्टेन । प्रकटी-भूय नृपो भणितो धन्योऽसि नरनाथ ! ॥ ४८ ॥ तथा गृहाण हारं इमं गोलकयुगलं च यामि सद्योऽहम् । इति भणित्वा त्रिदशः प्राप्तः त्रिदशालयं सहसा ॥ ४९ ॥ भणितं च तेन संप्रस्थितेन त्रुटितं पुन इमं हारम् । यः सन्धास्यति पुरुषः स मरिष्यति नास्ति सन्देहः ॥ ५० ॥ राज्ञापि चेल्लणायै दत्तो हारो मनोहराकारः । नन्दायै गोलद्विकं सा रुष्टा तं विघाटयति ॥ ५१ ॥ प्रेक्षते च क्षौमयुगलं कुण्डलयुगलं च निर्गतं तस्मात् । तं गृह्णाति सा तुष्टा तं दृष्ट्वा चेल्लणा भणति ॥ ५२ ॥ .