________________
मणिपति चरित्रे बटुककथा 'सामिय ! चंपयमालं देहि महं ताइ भूसियसरीरा । जेणाहं वेसाओ सेसाओ जिणामि महदियहे ॥ ५८ ॥ जइ पुण न देसि तो हं मरामि अहवा तुमं परिहरामि' । आरोहो भणइ तओ 'जं ते रोयइ तयं कुणसु ॥ ५९ ॥ अहयंमि न देमि इमं चंपयमालं गइंदाभरणं । एईए दिनाए राया मह जीवियं हरइ' ॥ ६० ॥ मिठेणं आरोहो भणिओ जो मद्देवेण घित्तुं ये । न हु तीरइ सो धिप्पइ खरेण बहुएण व पलासो' ।। ६१ ॥
बडुय कहा हत्थारोहो पुच्छइ को बडुओ एस?' कहइ तो मिठो । किल बंभणेण केणइ उत्तरदेसंमि ज़ाएणं ।। ६२ ।।
स्वामिन् ! चंपकमालां देहि मम तानि भूषितशरीरा । . येनाहं वेश्या: शेषाः जयामि महोदिवसे ॥ ५८ ॥ यदि पुनो न ददासि तर्हि अहं म्रिये अथवा त्वां परिहरामि । आरोहको भणति तस्मात् यत् तुभ्यं रोचते तत् कुरु ।। ५९ ॥ अहमपि न ददामि इमां चंपकमालां गजेन्द्राभरणम् । एतस्यां दत्तायां राजा मम जीवितं हरति ॥ ६० ॥ मेंढेण आरोहको भणितः यो मद्देवेन ग्रहीतुं । न हु शक्यते सो गृह्णाति खरेण बटुकेन इव पलाशः ॥ ६१ ।।
बटुक कथा हस्त्यारोहकः पृच्छति को बटुक एष ? कथयति ततो मेंढः । किल ब्राह्मणेन केनचित् उत्तरदेशे यातेन ॥ ६२ ॥