________________
२४
मणिपति चरित्रे
इय सोऊणं सव्वं राया पुण सेणिओ इमं भणइ । 'भयवं ! तुमंमि नाहे कहं जाइस्सं अहं नरए ? ॥ ३३ ॥ ता देह केइ नियमे जहि न वच्चामि दारुणे नरए। तो भणइ भुवणभाणू तस्सेव समाहिकज्जेण ॥ ३४ ॥ साहूण भत्तिदाणं कविलाहत्थाओ तं दयावेहि। सूअरिअं च वहंतं महिसे रक्खेइ दिणमेगं ॥ ३५ ॥ कविलरसोयणि ततो भणिया पडिभणइ नेय दाहामि । साहूण भत्तदाणं जइ तिलमित्तं कुणह खंडे' ॥ ३६ ॥ सूयरिओवि भणइन पक्केमि कहवि मारतो। पंचसए महिसाणं'तो खित्तो कूपमझंमि ॥ ३७ ॥
इति श्रुत्वा सर्वं राजा पुनः श्रेणिक इदं भणति । भगवन् ! त्वयि नाथे कथं यास्याम्यहं नरके ॥ ३३ ॥ तदा दत्त कानपि नियमान् यैः न व्रजामि दारुणे नरके । तत्तो भणति भुवनभानुः, तस्यैव समाधिकार्येण ॥ ३४ ॥ साधूनां भक्तदानं कपिलाहस्तात् त्वं दापय । सौरिकं च हन्यमानं महिषान् रक्षयति दिनमेकम् ।। ३५ ।। कपिलारसौद्दनी ततो भणिता प्रतिभणति नेति दास्यामि । साधूनां भक्तदानं यदि तिलमात्रं कुरुत खण्डान् ॥ ३६ ॥ . सौरिकोऽपि निषिद्धो भणति न तिष्ठामि कथमपि मारयन् । पञ्चशतमहिषानां ततः क्षिप्तः कूपमध्ये ॥ ३७॥ .