________________
मणिपति चरित्रे सेडुकदृष्टान्तः
तत्थ वि मिओमयं काउं हणइ तओ अंतरालधरिओ वि । मणसा विगप्पिऊणं वहइ अभव्वो त्ति काऊणं ॥ ३८ ॥ एवं अविहियनियमो जिणपुरओ गरुयसोगसंतत्तो । गाढयरं विलवंतो भणह निवो 'नाह ! रक्ख ममं ॥ ३९ ॥ वीरो भणइ 'नरेसर ! नरयंमि निकाइयं तए काउं । ता गंतव्वं नियमा 'धम्माए' पत्थडे पढमे ॥ ४० ॥ उव्वट्ठिऊण तत्तो होहिसि उस्सप्पिणीए पढम जिणो । महसारिच्छो नरवर ! ता मा खेयं तुमं कुणसु' ॥ ४१ ॥ उचियसमयंमि राया सपुरं पइ पट्ठिओ मुणिं नियइ । मच्छगहणंकुणंतं सुरमायाए महासत्तो ॥ ४२ ॥
तत्रापि मृण्मयं कृत्वा हन्ति ततो अन्तरालधृतोऽपि । मनसा विकल्प्य हन्ति अभव्य इति कृत्वा ॥ ३८ ॥ एवमविहितनियमो जिनपुरतो गुरुकशोकसन्तप्तः । गाढतरं विलपन् भणति नृपो नाथ ! रक्ष माम् ॥ ३९ ॥ वीरो भणति नरेश्वर ! नरकं निकाचितं त्वया कृत्वा । तस्मात् गन्तव्यं नियमा धम्मायाः प्रस्तरे प्रथमे ॥ ४० ॥ उद्वर्त्य ततो भविष्यसि उत्सर्पिण्यां प्रथमजिनः । ममसदृशो नरवर ! ततो मा खेदं त्वं कुरु ॥ ४१ ॥ उचितसमये राजा स्वपुरं प्रति प्रस्थितो मुनिं पश्यति । मत्स्यग्रहणं कुर्वन्तं सुरमायया महासत्वः
४२ ॥
२५