________________
मणिपति चरित्रे बलाकिका कथा
आणिया जणयगिहे तमेरिसं रोसफलमिहभवे वा वि। अणुभूयं तेणाहं रोसस्स वसं न वच्चामि ॥ ७० ॥ तं सोउं सो तियसो पयडीहोऊण नियय-वुत्तत्तं । कहिऊण काऊण य तयवत्थं चेव तत्तिल्लं ।। ७१ ॥ संपत्तो नियठाणं मुणिणो वि हु कुंचियस्स उवणेति । तिल्लं तेण विहिओ सत्थतणू मुणिवई साहू ॥ ७२ ॥ तत्थेव वरिसयालं कराविओ तत्थ पुत्तभीएणं । तव्वमहीए ठविओ अत्थो परमत्थओऽणत्थो ॥ ७३ ।। दिट्ठो य ठविज्जंतो सो तेण सुएण तह य अवहरिओ । वित्ते वासारत्ते 'निहालिओ कुंचिएण तहिं ॥ ७४ ॥
आनीता जनकगृहे तमीदृशं रोषफलमिहभवे वाऽपि । अनुभूतं तेनाऽहं रोषस्य वशं न व्रजामि ॥ ७० ॥ तं श्रुत्वा स त्रिदशः प्रकटीभूय निजक - वृतान्तम् । कथयित्वा कृत्वा च तदवस्थं एव तत्तैलम् ।। ७१ ।। संप्राप्तो निजस्थानं मुन्य-पिखलु कुञ्चिकस्य उपनयन्ति । तैलं तेन विहितः स्वस्थतनुः मुनिपतिः साधुः ॥ ७२ ।। तत्रैव वर्षाकालं कारितः, तथा च पुत्रभीतेन । तद्वसत्यां स्थापितोऽर्थः परमार्थतोऽनर्थः ।। ७३ ।। दृष्टश्च स्थापयन् स तेन सुतेन तथा चापहृतः । वृत्ते वर्षाराने निभालितः कुञ्चिकेन तत्र ॥ ७४ ।। १. वृत्त प्रसार थj (वर्त) २. निभालितः वायुं.