________________
१४
मणिपति चरित्रे
इय आसाए गहिया तस्स वि मन्नामि जाव नो वयणं । बब्बरकूले नेउं विक्किणिया तेण रोसेण ॥ ६५ ॥ जेण य अहयं गहिया सो मं पोसितु कट्ठए रुहिरं । एवं पुणो पुणो च्चिय पीडं मह कुणइ अहरोद्दं ॥ ६६ ॥ रुहिरस्स कढणेणं अणवरयं मज्झ पंडुरं देहं । संजायं मह भाया अह पत्तो दिव्वजोएणं ॥ ६७ ॥ दट्ठूण ममं चितइ का एसा किं न होज्ज मह भइणी । संकियमणेणं तेणं अहयं चि पुच्छिया 'भद्दे ! ॥ ६८ ॥ कासि तुमं ?' भणियं अओ मए वि' उज्जेणिवासिणो वणिणो । धणसिट्टिणो सुयाहं' विन्नाया मोइया तत्तो ॥ ६९ ॥
इति आशया गृहीता तस्यापि मन्ये यावन्न वचनम् । बबरकूले नीत्वा विक्रीता तेन रोषेण ॥ ६५ ॥
येन चाहं गृहीता स माम् पोषित्वा कर्षति रुधिरम् । एवं पुनः पुन एव पीडां मम करोत्यतिरौद्राम् || ६६ ।।
रुधिरस्य कर्षणेणानवरतं मम पण्डुरं देहम् । सञ्जातं मम भ्राता अथ प्राप्तो दैवयोगेन ॥ ६७ ॥
दृष्टवा माम् चिन्तयति कैषा किं न भवेत् मम भगीनी । शङ्कितमनसां तेन अहमेव पृष्टा भद्रे ! ॥ ६८ ॥
कासि त्वं ? भणितमत मयापि उज्जेयणी - वासिनो वणिजः । धनश्रेष्ठिनस्सुताहं विज्ञाता मोचिता ततः ॥ ६९ ॥