________________
मणिपति चरित्रे बलाकिका कथा तेण य सा न य दड्डा नियसीलगुणेण कयपरिताणो। भणइ य एयं वयणं 'तिडंडिय ! बलाहिया नाहं' ॥ ६० ॥ पुट्ठा य 'कहं जाणसि वइयरमेयं अरन्नसंभूयं? ।' सा भणइ 'तुज्झ कहही एयं वाणारसिकुलालो' ॥ ६१ ॥ तहियं गयस्स कहियं तेणं परिवायगस्स जह 'तीए । सीलगुणेणं नाणं संजायं तेण सा मुणइ ॥ ६२॥ मज्झ वि सीलगुणेणं तं चेव नाणमत्थि भद्द । सीलं एत्थ पहाणं ता तम्मि समुज्जमं कुणसु ॥ ६३ ॥ इय कहिए उवएसं तेन एकस्स सत्थवाहस्स । हत्थे विक्किणियाहं तेण वि भज्जा महं होही ॥ ६४ ॥
तेन च सा न च दग्धा निजशीलगुणेण कृतपरित्राणा ।। भणति य एतद्वचनं त्रिदण्डिन् ! बलाहिका नाहम् ।। ६० ।। पृष्टा च कथं जानासि व्यतिकरमेतं अरण्य-संभूतम् । सा भणति “तव कथयिष्यति एवं वाणारसिकुलालः" ॥ ६१ ॥ तत्र गतस्य कथितं तेन परिव्राजकस्य यथा “तस्याः । शीलगुणेण ज्ञानं सञ्जातं तेन सा जानाति ।। ६२ ।। ममापि शीलगुणेण तमेव ज्ञानमस्ति भद्र ! । शीलमत्र प्रधानं ततः तस्मिन् समुद्यमं कुरु ॥ ६३ ।। इति कथिते उपदेशं तेन एकस्य सार्थवाहस्य । हस्ते विक्रीताहं तेनापि भार्या मम भविष्यति ॥ ६४ ।।