________________
१२
मणिपति चरित्रे
बलाहिया कथा
तस्स पडिबोहणत्थं तीए कहियं बलाहिया नायं । एगाए अडवीए एगो परिवायगो वसइ ॥ ५५ ॥ तस्स य तेउलेसा अन्नाणतवेण कहवि संजाता । अह अन्नया कयाई तरुमूलट्ठियस्स तस्सेव ॥ ५६ ॥ उवरिं बलाहियाए सिरम्मि विहियं पुरीसवोसिरणं । तेण वि परिकुविएणं दद्धा सा चिंतियं च पुणो ॥ ५७ ॥ जइ मे कवि अवन्नं काही एवं च तं दहिस्सामि । इय चिंतिऊण नयरे सो पत्तो सावियाए गिहे ॥ ५८ ॥ तीए य निययपइकज्जवावडाए पभूयवेलाए । भिक्खामेतुववणीए परिकुविओ मुच्चए तेयं ॥ ५९ ॥
बलाकिका कथा
तस्य प्रतिबोधनार्थं तया कथितं बलाकिका ज्ञातम् । एकस्यां अटव्यां एकः परिव्राजको वसति ॥ ५५ ॥ तस्य च तेजोलेश्या अज्ञानतपसा कथमपि सञ्जाता । अथान्यदा कदाचित् तरुमूले स्थितस्य तस्य एव ॥ ५६ ॥ उपरि बलाहिकया शिरसि विहितं पुरीषव्युत्सृजनम् । तेनापि परिकुपितेन दग्धा सा चिंतितञ्च पुनः ॥ ५७ ॥ यदि मे कोऽपि अवज्ञां करिष्यति एवं च तं धक्ष्यामि । एवं चिन्तयित्वा नगरे स प्राप्तः श्राविकाया गृहे ॥ ५८ ॥ तया च निजकपतिकार्यव्यापृतया प्रभूत - वेलायाम् । भिक्षामात्रोपनीते परिकुपितो मुञ्चति तेजः ॥ ५९ ॥