________________
१६
मणिपति चरित्रे
तमपिच्छंतो मूढो साहुं पइसंकिओ भणइ एवं । भयवं ! तुं ममऽकयण्णू सेयणयगउव्व जाओसि ।। ७५ ।।
सेचणयगय कहा यथा गंगानईइ तीरे गयजूहं किंपि तत्थ जुहवई । जाए जाए निहणइ गयकलहे मोहदोसेणं ॥ ७६ ॥ एगाए करिणीए मायानिउणाए आसमपयंमि । पच्छन्नपसवियाए निययसुओ रक्खिओ एगो ॥ ७७ ॥ आरामसेयणाओ सेयणओ त्ति य जहत्थ कयनामो । तावसकुमारेहि तहिं वद्धंतो जुव्वणं पत्तो ॥ ७८ ॥ दिट्ठो य भमंतेणं नियजणओ तेण दप्पियमणेणं । निहओ अहिट्ठियं तह तं जूहं चिंतियं च इमं ॥ ७९ ॥ तमप्रेक्षमाणः मूढः साधु प्रतिशङ्कितो भणत्येवम् । भगवन् ! त्वं ममाकृतज्ञ: सेचनकगज इव जातोऽसि ॥ ७५ ॥
सेचनकगजः कथा यथा गङ्गानद्याः तीरे गजयूथं किमपि तत्र यूथपतिः । जाते जाते निहन्ति गजकलभान् मोहदोषेण ॥ ७६ ॥ . एकया करिण्या मायानिपुणया आश्रमपदे । प्रच्छनप्रसूतया निजकः सुता रक्षित एकः ॥ ७७ ॥ आराम-सेचनतः सेचनक इति च यथार्थ-कृतनामा । तापस-कुमारैः तत्र वर्द्धमानो यौवनं प्राप्तः ॥ ७८ ॥ दृष्टश्च भ्रमता निजजनकः तेन दर्पितमनसा । निहतोऽधिष्ठितं तथा तं यूथं चिन्तितं चेदम् ॥ ७९ ॥