________________
मणिपति चरित्रे अच्चंकारीभट्टा कथा अच्चंकारियभट्टा एत्तो नामंतरं महं जायं। पत्ते जोवण्णसमए वरयमहई ति अणवरयं ॥ ४० ॥ न हु देइ ताण जणओ भणइ य 'दाहामि निय सुयं तस्स । जो एइए वयणं खंडिस्सइ नेय कइयावि' ॥ ४१ ॥ दिट्ठा य अन्नयाहं सुबुद्धिनामेण मंतिणा तेणं । मग्गाविया य दिन्ना पडिवन्ने पुव्वभणियम्मि ॥ ४२ ॥ वित्ते पाणिग्गहणे नीया सधरंमि तत्थ वि सुहेणं । चिट्ठामि देवया इव पूइज्जंती जणेणाहं ।। ४३ ॥ मह नाहो वि सुबुद्धिसंज्झाए च्चिय नरिंदपासाओ। आगच्छइ मह पासं एस च्चिय मज्झ जं आणा ॥ ४४ ॥
अच्चङ्कारिभट्टा इतो नामान्तरं मम जातम् । प्राप्ते यौवनसमये वरक आकाङ्क्षते इति अनवरतम् ।। ४० ॥ न तु ददाति तेषां जनको भणति च "दास्यामि निजां सुतां तस्मै" । य एतस्या वचनं खण्डिष्यति नैव कदापि ॥ ४१ ।। दृष्टा च अन्यदाहं सुबुद्धिनाम्ना मन्त्रिणा तेन । मार्गयित्वा च दत्ता प्रतिपन्ने पूर्वं-भणिते ॥ ४२ ॥ वृत्ते पाणिग्रहणे नीता स्वगृहे तत्रापि सुखेन । तिष्ठामि देवता इव पूज्यमाना जनेनाहम् ॥ ४३ ॥ मम नाथोऽपि सुबुद्धिसन्ध्यायां एव नरेन्द्रपार्श्वतः । आगच्छति मम पार्वं एषैव मम यदाज्ञा ॥ ४४ ॥