________________
१०
मणिपति चरित्रे
अन्नाम्मि दिणे रन्ना भणिओ 'मंति ! जहा तुमं सिग्छ । . किं वच्चसि?' तो पभणइ 'भज्जाएसेण नरनाह !' ॥ ४५ ॥ तो रन्ना सो धरिओ सुचिरं मुक्को य अद्धरत्तम्मि । पत्तो मज्झ समीवं अहंपि रोसाउरा धणियं ॥ ४६ ॥ ढक्केउं वासहरं जग्गंती चेव जाव चिट्ठामि । ताव दुवारट्ठिएणं मह पइणा भणियमिह वयणं ॥ ४७ ॥ उग्धाडेसु किसोयरि ! वासहरे तुज्झ किंकरो भिच्चो । एसागओ दुवारे चिट्ठइ उक्कंठिओ बाढं ।। ४८ ॥ बहुसोति भणिज्जंती अहयं अन्नाण-कोधदोसेहिं । उग्धाडेमि दुवारं न तस्स तो तेणिमं भणियं ॥ ४९ ॥
अन्यस्मिन् दिने राज्ञा भणितो मन्त्रिन् ! यथा त्वं शीघ्रम् । किं व्रजसि ? ततः प्रभणति भार्यादेशेन नरनाथ ! ॥ ४५ ॥ . ततः राज्ञा स धृतः सुचिरं मुक्तश्चार्धरात्र्याम् । प्राप्तो मम समीपे अहमपि रोषातुरा बाढम् ।। ४६ ॥ छादयित्वा वासगृहं जाग्रत्येव यावत् तिष्ठामि । तावद् द्वारस्थितेन मम पत्या भणितमिह वचनम् ॥ ४७ ॥ उद्घाटय कृशोदरि ! वासगृहस्तव किंकरो भृत्यः । एषागतो द्वारे तिष्ठत्युत्कण्ठितो बाढम् ॥ ४८ ॥ बहुशोऽपि भण्यमानाहमज्ञानक्रोधदोषैः । उद्घाटयामि द्वारं न तस्य ततः तेनेदं भणितम् ॥ ४९ ॥
१. धणियं - बाढं (द्देश्य)