________________
मणिपति चरित्रे दठूण दासिहत्था अम्हं कज्जेण घडतिगं भग्गं । तो मुनिवरेण भणिया दासीए मा हु रुसेज्जा ॥ ३५ ॥ सा जंपइ रोसफलं इहेव जम्मे समणुभूयं ।। तं सुमरंती नाहं कस्स वि कइया वि रुसेमि ॥ ३६ ॥
. अच्चंकारियभट्टा कहा कहमिव मुणीहिं पुढे सा नियचरियं कहेइ "एत्थेव । धणसिट्ठी तस्स पिया कमलसिरी ताण अट्ठ सुआ ॥ ३७ ॥ तेसिं अणुया अहयं दुहिया एगेव भट्टिआ नाम । बंधवजणस्स इट्ठावि विसेसओ जणणि-जनयाणं ॥ ३८ ॥ तो बंधुजणसमक्खं भणियं ताएण मह इमा धूया । पाणपिया तुम्हेहिं न चेव चंकारियव्वति ।। ३९ ॥
दृष्टवा दासीहस्तादस्माकं कार्येण घटत्रिकं भग्नम् । ततः मुनिवरेण भणिता दास्यै मा तु रुष्येत् ॥ ३५ ॥ सा जल्पयति रोषफलं इहैव जन्मनि मया समनुभूतम् । तं स्मरन्ती नाहं कस्यापि कदापि रुष्यामि ॥ ३६ ।।
अच्चडकारीभट्टा कथा कथमिव मुनिभिः पृष्टे सा निज-चरित्रं कथयति अत्रेति । धनश्रेष्ठी तस्य प्रिया कमलश्रीस्तयोः अष्टौ सुताः ॥ ३७ ॥ तेषाम् अनुजाऽहं दुहिता एकैव भट्टिका नामा । बान्धव-जनस्य इष्टापि विशेषतः जननीजनकयोः ॥ ३८ ॥ ततो बन्धुजनसमक्षं भणितं तातेन मम इमा दुहिता । प्राणप्रिया युष्माभिः नैव रोषणीया इति ॥ ३९ ॥