________________
मणिपति चरित्रे कुञ्चिकश्रेष्ठि कथा
'अच्चकारियभट्टाघराओ आणेह ज्झति वरतिल्लं । नाणं लक्खपागं तओ परमहं भलिस्सामि ॥ ३० ॥ तो मुनिवराण जुयलं गयं घरे तीइ मग्गए तिल्लं । दाइज्जं तम्मिउ जं जायं तं निसामेह ॥ ३१ ॥ सोहम्मदो जंपइ सोहम्मसभाइ संठिओ संतो ।. अच्छंकारीभट्टा खमापरा संपयं भुवणे ॥ ३२ ॥ देवेर्हिपि न सक्का कोविउं तं असद्दहंतो उ । एइ सुरो दासीकराओ भंजेइ तिन्नि कुंडे ॥ ३३ ॥ अच्चकारियभट्टा चउत्थ वेलाए अप्पणो देई । न य भग्गो सो घडओ समतगुणेण तीइ कराओ ॥ ३४ ॥
अच्चङ्कारी भट्टागृहात् आनयत झटिति वरतैलम् ।
नाम्ना लक्षपाकं ततः परमहं भलिष्यामि ॥ ३० ॥ ततः मुनिवरयो - युगलं गतं गृहे तस्याः मार्गयति तैलम् । दीयमाने तस्मिन् तु यज्जातं तच्छृणुत ॥ ३१ ॥ सौधर्मेन्द्रो जल्पति सौधर्मसभायां संस्थितः सन् । अच्चङ्कारिभट्टा क्षमापरा साम्प्रतं भुवने ॥ ३२ ॥ देवैरपि न शक्या कोपितुं तां अश्रद्दधानस्तु । एति सुरो दासी - करात् भनक्ति त्रीन् घटान् ॥ ३३ ॥ अच्चङ्कारियभट्टा चतुर्थवेलायां आत्मना ददाति ।
न च भग्न: स: घटः सम्यक्त्वगुणेण तस्याः करात् ॥ ३४ ॥