________________
६
तस्स वि चियानलेणं आगंतुं तत्थ संवुडसरीरो । उवसग्ग सहणधीरो झाणत्थो ज्झामिओ स मुणी ॥ २५ ॥ पच्छा पभायसमये गोवालेहिं पलोइओ कहिओ । कुंचियसदृस्स तओ तेणाणिओ नियं गेहं ॥ २६ ॥ कुंचियसेट्ठी कहा
कुंचियसेट्ठी नामं कंहं जायं ? सुणसु जिणवरघराणां । सव्वाण कुंचिआओ तस्स करे कुंचिओ तेणं ॥ २७ ॥
मणिपति चरित्रे
कहियं च कुंचिएणं तहियं वत्थव्वयाणं साहूणं । जह मुणिवसभो एगो दद्धो जलणेण इच्चाइ ॥ २८ ॥ तं सोऊणं ते वि य भणंति' जं होइ एत्थ कायव्वं । अम्हेहिं तं कहिज्जउ अह सो भणिउं समाढत्तो ॥ २९ ॥
तस्यापि चित्तानलेन आगत्य तत्र संवृत्तः शरीरः । उपसर्गसहनधीरः ध्यानस्थो दग्धः स मुनिः ॥ २५ ॥ पश्चात् प्रभातसमये गोपालैः प्रलोकितः कथितः । कुञ्चिक श्रावकस्य ततस्तेन आनीतो निजं गेहम् ॥ २६ ॥ कुञ्चिकश्रेष्ठी - कथा
कुञ्चिक श्रेष्ठिनामं कथं जातं शृणु जिनवरगृहाणाम् । सर्वेषां कुञ्चिकाः तस्य करे कुञ्चिकस्तेन ॥ २७ ॥ कथितं च कुञ्चिकेन तत्र वास्तव्यानां साधूनाम् । यथा मुनिवृषभ एक दग्धो ज्वलनेन इत्यादि ॥ २८ ॥ तं श्रुत्वा तेऽपि च भणन्ति यद् भवत्यत्र कर्तव्यम् । अस्माभिः तद् कथ्यतां अथ स भणितुं समारब्धः १. ज्झामिओ-देश्य = दग्धः ।
२९ ॥