________________
.
मणिपति चरित्रे
पच्चासन्नं पत्ता पुणो पुणो भणइ उच्चसद्देणं । किं तिलभट्ट भक्खेमि किंवा तिलसंचयं सव्वं ॥ १५ ॥ वयणंतरेण फुक्कइ अंगारे हत्थसंठिय सरावे । धूणेइ उत्तमंगं सिरवालच्छ इय मुहकमलम् ॥ १६ ॥ दठूण तीइ चिटुं सुणिऊणं पूव्ववन्नियं वयणं । भयकंपिरसव्वंगो तिलभट्टो चिट्ठए जाव ॥ १७ ॥ ताव गया समीवं सा पावा भणइ 'पाव ! दिट्ठोसि । सुचिरेण अज्ज मए मारेमि तुमं सहत्थेणं' ॥ १८ ॥ इय एवं सो भणिओ पभणइ ‘मा कुणसि एरियं देवि!। दीणे ममंमि आणापडिच्छए पायवडियंमि' ॥ १९ ॥
प्रत्यासत्रं प्राप्ता पुनः पुन-भणति उच्चशब्देन । किं तिलभट्ट भक्षयामि किं वा तिलसञ्चयं सर्वम् ॥ १५ ॥ वचनान्तरेण फुत्करोत्यङ्गारान् हस्तसंस्थितसरावे । धुनोति उत्तमाकं शिरवालाक्ष इति मुखकमलम् ।। १६ ॥ दृष्ट्वा तस्याः चेष्टां श्रुत्वा पूर्ववर्णितं वचनम् । भयकम्पितृसर्वाङ्गः तिलभट्टस्तिष्ठति यावत् ॥ १७ ॥ तावद् गता. समीपं सा पापा भणति पाप ! द्रष्टोऽसि । सुचिरेण अद्य मया मारयामि त्वं स्वहस्तेन ॥ १८ ॥ इति एवं स भणितः प्रभणति मा करोषि ईदृशं देवि । दीने मयि आज्ञाप्रतिच्छके पादपतिते ॥ १९ ॥