________________
मणिपति चरित्रे तिलभट्टो कथा तीए य वणसिरीए भोगुवभोगेसु लालसमाणे । छन्नं विक्किणिऊणं निठुविया ते तिला सव्वे ॥ १० ॥ चिंतइ य तओ पावा, किमुत्तरं एय वइयरे । निउणं दाहेमि भत्तुणोऽहं, पुच्छिज्जंती पयत्तेण ।। ११ ॥ तक्कालुप्पन्नमई मायाए कुणइ एरिसमुवायं । जेण न करेइ तत्ति तिलाण कइयावि तिलभट्टो ॥ १२ ।। बहुविहविहंगपिच्छेहिं छाइयं सव्वओ निअं देहं । काऊणं किण्हाए चउदसीए उ रत्तीए ॥ १३ ॥ गहिऊणं खाइरंगारं पूरियं करयलम्मि च सरावं । भेषेउं संपत्ता भत्तारं खेत्त खलयठियं ॥ १४ ॥
तया च वनश्रिया भोगोपभोगेषु लालसमनसा । छन्नं विक्रीय निष्ठापिताः ते तिला: सर्वे ॥ १० ॥ चिन्तयति च ततः पापा किमुत्तरं एतद्-व्यतिकरे । निपुणम् दास्यामि भर्तुरहं पृछ्यमाना प्रयत्नेन ॥ ११ ॥ तत्कालोत्पन्नमति: मायया करोति ईदृशमुपायम् । येन न करोति तप्तिं तिलानां कदापि तिलभट्टः ।। १२ ।। बहुविधविहङ्गमपिच्छैः छादितं सर्वतो निजं देहं । कृत्वा कृष्णायां चतुर्दश्यां तु रात्र्याम् ॥ १३ ॥ गृहीत्वा खातिरङ्गारं पूरितं करतले च सरावम् । भेषयितुं संप्राप्ता भर्तारं क्षेत्रखलकस्थितम् ॥ १४ ॥ १. यिंता. २. खलय - देशी भाषा खणु - (मन मे४२वानुं स्थान)