________________
मणिपति चरित्रे
अब्भत्थदुविहसिक्खो, छज्जीवनिकायरक्खणुज्जुतो। कालेण पडिवन्नो, एगल्लविहारवरपडिमं ॥ ५ ॥ पत्तंमि सियकाले, विहरंतो मुणिवईमुणी पत्तो। उज्जेणीउज्जाणे, निसाए पडिमं ठिओ तत्थ ॥ ६॥ गोवालदारएहि, पावरिओ चीवरेहिं भत्तीए । जावच्छइ वीसत्थो ता जं जायं तयं सुणह ॥ ७ ॥
तिलभट्टो वणसिरि कहा। तीए वि य नयरीए, बोहिब्भट्टोत्थि माहणो मुक्खो। तस्यासि दुट्ठभज्जा, नामेणं वणसिरी असई ॥ ८ ॥ पउरतिलसंगहाओ सो, तिलभट्टो त्ति वुच्चइ जणेण । मुद्धत्तणेण न मुणइ नियभज्जाचिट्ठियं दुटुं॥ ९॥
अभ्यस्तद्विविधशिक्षः, षड्जीवनिकायरक्षणोद्युक्तः । कालेन प्रतिपन्नः, एकाकीविहारवरप्रतिमाम् ॥ ५ ॥ प्राप्ते शीतकाले विहरन्, मुनिपतिमुनिः प्राप्तः । उज्जेयन्युद्याने, निशायां प्रतिमां स्थितस्तत्र ॥ ६ ॥ गोपालदारकैः, प्रावृत्तश्चीवरै-भक्तितः । यावदास्ते विश्वस्तः, तावद् यज्जातं तच्छृणुत ॥ ७ ॥
तिलभट्टो - वनश्री:कथा तस्यामपि च नगर्यां बोधिभट्टोऽस्ति माहणो मुख्यः । तस्यासीत् दुष्टभार्या नाम्ना वनश्रीरसती ॥ ८ ॥ प्रचुरतिलसंग्राहकः स तिलभट्ट इति उच्यते जनेन । मुग्धत्वेन न जानाति निजभार्याचेष्टितं दुष्टम् ॥ ९ ॥ १. शान-यारित्र, अड-मासेवना. २. आच्छादितः