________________
मणिपति चरित्रे मुनिपतिचरित्रकथा
तत्तो चुओ समाणो मणुअत्तं पालिऊण कयधम्मो । कम्ममलविप्पमुक्को होही अयरामरो सिद्धो ॥ १६ ॥ एवं मुणिवइमुणिणो चरियं संखेवओ समक्खायं । वित्थरओ पुण एवं नेयं बहुसुयसयासाओ ॥ १७ ॥ वायइ वक्खाणे इय जो एयं तह य सुणइ उववुतो । सो नाणाइगुणजुत्तो होऊणं लहइ कल्लाणं ॥ १८ ॥ छंदुतसद्ददुटुं आगमवज्जं च मोहदोसेणं । जं किंय मए रइयं मिच्छा मे दुक्कडं तस्स ॥ १९ ॥ हत्थिमि(१)सुत्थियाइसु(२)सीह(३)मेयज्जमुणिवरे चेव(४)। सुकुमालियाइ(५)वसभे(६)घरकोइलगंमि (७)सचिवेसु (८)।
ततः च्युतः सन् मनुष्यत्वं पालयित्वा कृतधर्माः । कर्ममलविप्रमुक्तो भविष्यत्यजरामरः सिद्धः ॥ १६ ॥ एवं मुनिपतिमुनेः चरित्रं संक्षेपतः समाख्यातम् । विस्तरतः पुनरेतद् ज्ञेयं बहुश्रुतसकाशात् ।। १७ ।। वाचयति व्याख्यान इति य एतत्तथा च श्रुणोत्युपयुक्तः । स ज्ञानादिगुणयुक्तो भूत्वा लभते कल्याणम् ॥ १८ ॥ छन्दोक्तशब्ददुष्टमागमवर्जञ्च मोहदोषेण । यत् किञ्च मया रचितं मिथ्या मे दुष्कृतं तस्य ॥ १९ ॥ हस्तिनि (१)सुस्थितादिषु (२)सिंह (३)मेतार्यमुनिवरे एव (४) । सुकुमालिकायां (५)वृषभे (६)गृहकोकिलायां (७)सचिवेषु (८) ॥