________________
१२८
तो मोहविमूढेणं मए इमं पावकम्ममायरियं । अन्नह इमस्स सुद्धी न होइ अच्चंत निविडस्स ॥ ११ ॥ मेय समीवे पडिपन्नो सो जिणिदपन्नत्तं । दिक्खं निरविक्खमणो धणसयणकुडुंबमाईसु ॥ १२ ॥ कुंचियसुओ विमोत्तुं दुस्सीलत्तं विसुद्धसम्मतो | पंचाणुव्वयधारी संजाओ सावगो परमो ॥ १३ ॥ उज्जेणिपुरवरीए निग्गंतुं मुणिवई मुणी पत्तो । पालंतो पडिमाओ विहरइ गामाणुगामेणं ॥ १४ ॥ एवं जावज्जीवं सामन्नं पालिऊण अकलंकं । अंते समाहिमरणेण देवलोगंमि उववन्नो ॥ १५ ॥
मणिपति चरित्रे
ततो मोहविमूढेन मयेदम् पापकर्मऽऽचरितम् । अन्यथास्य शुद्धि र्न भवत्यत्यंतनिबिडस्य ॥ ११ ॥ मम च समीपे प्रतिपन्नः स जिनेन्द्रप्रज्ञप्ताम् । दीक्षां निरपेक्षमनाः धनस्वजनकुटुंबमादीषु ॥ १२ ॥ कुञ्चिकसुतो विमुच्य दुःशीलत्वं विशुद्धसम्यक्त्वः । पञ्चाणुव्रतधारी सञ्जातः श्रावकः परमः ॥ १३ ॥ उज्जयनीपुरवर्यां निर्गम्य मुनिपतिमुनिप्राप्तः । पालयन् प्रतिमाः विहरति ग्रामानुग्रामेण ॥ १४ ॥ एवं यावज्जीवं श्रामण्यं पालयित्वाकलंकम् । अन्ते समाधिमरणेन देवलोके उपपन्नः ॥ १५ ॥