________________
१३०
मणिपति चरित्रे बडुयंमि(९)नागदत्ते(१०)वड्डइ(११)चारभडी(१२)गोव (१३) सीहीसु (१४)सीहेसु(१५)कट्ठमुणिम्मि य(१६)कहाणयाइं जहकमेणं ॥२०॥ मुणिवइचरियं एवं गाहाहि समासाओ समुद्धरियं । पुव्वचरियाओ सुगमं रम्मं हरिभद्दसूरीहिं ।। २१ ॥ इत्थ उ मुणिवइचरिए रइए संखेवओ सहत्थंमि । गंथग्गं गाहाणं छच्चसया चेव चउयाला ॥ २२ ॥ नयेणमुणिरुद्दशंखे (२१७२) विक्कमसंवच्छरंमि वइक्कते। भद्दवयपंचमीए समत्थिओ चरियमिणमोत्ति ।। २३ ॥ जावय चंदाइच्चा जावय नक्खतमंडियं गयणं । जावय जिणवरधम्मं ता नंदउ मुणिवई चरियं ॥ २४ ॥
॥ इति श्री राजरिसिमुणिवइचरियं समत्तं ॥
बटुके (९)नागदत्ते (१०)वार्धकि (११)चारभटी (१२)गोप (१३)सिंहीषु । (१४)सिंहेषु (१५)कठमुनौ (१६)च कथानकानि यथाक्रमेण ।।२०।। मुनिपतिचरित्रमेवं गाथाभिः समासतस्समुद्धरितम् । पूर्वचरित्रात् सुगमं रम्यं हरिभद्रसूरिभिः ॥ २१ ॥ अत्र तु मुनिपतिचरित्रे रचिते संक्षेपतस्स्वहस्ते । गन्थान गाथानां षट्शतमेव चतुश्चत्वारिंशत् (६४४) ॥ २२ ॥ नयनमुनिरुद्रशंखे (२१७२) विक्रमसंवत्सरे व्यतिक्रान्ते । भाद्रपदपञ्चम्यां समस्थितम् चरित्रमिदमिति ॥ २३ ॥ यावच्चन्द्रादित्यौ यावन्नक्षत्रमण्डितं गगनम् । यावञ्जिनवरधर्मं तावन्नन्दतु मुनिपतिचरित्रम् ॥ २४ ॥
॥ इति श्री राजर्षिमुनिपतिचरित्रं समाप्तम् ॥