________________
१२०
मणिपति चरित्रे
'तं सामि पयत्तेणं पुच्छसि एसा य भेसवेइ दढं ।। ता वग्घटुत्तडीनायनिवडिओ किंकरेमि अहं ?' ॥ २७ ॥ तो पंजराओ मुक्को घरतरुसिहरट्ठिओ सुओ सव्वं । पुबुंतं वुतंतं साहइ जं किंचि उवलद्धं ॥ २८ ॥ सेट्टि खमाविऊणं गओ सुओ इच्छियंमि ठाणंमि । सेट्ठिविभवविरत्तो चिंतइ एयारिसं चित्ते ॥ २९ ॥ अलमिमिणा घरवासेण लेमि सव्वन्नुवन्नियं दिक्खं । धम्मे दाऊण धणं मुत्तूण कुटुंबवामोहं ॥ ३० ॥ एवं सो पव्वइओ वज्जा पुण निवभएण सहबडुणा । चंपाइ गया चिट्ठइ न य जाणइ नियसुयं निवई ॥ ३१ ॥
"त्वं स्वामी ! प्रयत्नेन पृच्छसि एषा च भाययति दृढम् । ततो व्याघ्रदुस्तटीन्यायनिपतितः किंकरोम्यहम् ?" ॥ २७ ॥ . तस्मात् पञ्जरात् मुक्तो गृहतरुशिखरस्थितः शुकः सर्वम् । पूर्वोक्तं वृतान्तं कथयति यत्किञ्चिदुपलब्धम् ॥ २८ ॥ श्रेष्ठिनं क्षमयित्वा गतः शुक इच्छिते स्थाने । श्रेष्ठिवैभवविरक्तः चिन्तयत्येतादृशं चित्ते ॥ २९ ॥ अलममुना गृहवासेन लामि सर्वज्ञवर्णितां दीक्षाम् । धर्मे दत्वा धनं मुक्त्वा कुटुम्बव्यामोहम् ॥ ३० ॥ एवं स प्रव्रजित वर्जा पुनो नृपभयेन सहबटुना । चम्पायां गता तिष्ठति न च जानाति निजसुतं नृपतिम् ॥ ३१ ॥