________________
११२
मणिपति चरित्रे कठमुनिकथा । परपुरिसासत्ताए वज्जाए विणासियंमि घरसारे । सीयंते य परियणे दिसोदिसिं कत्थइ पउत्तो ॥ २२ ॥ एत्तो विढतवितो पतो नियमंदिरंमि सो सेट्ठी। तं विगयविहवसोहं दठुणं पुच्छए वज्जं ॥ २३ ॥ 'भद्दे ! सो कत्थ सुओ? धाई वा कत्थ ? कत्थ सारिआदी? । कत्थ वरकुक्कुडो सो कत्थ धणं परियणो कत्थ ? ॥ २४ ॥ इय पुणरवि पुट्ठावि सेट्ठिणा जा न देइ पडिवयणं । वज्जा ताहे पुट्ठो पंजरमज्झट्ठिओ कीरो ॥ २५ ॥ 'सो पुण तीए नियवत्थचलनसन्नाइ भेसविज्जंतो। सेट्टि पुणो पुणो ति य पुच्छंतं एवमालवई ॥ २६ ॥
परपुरुषासक्तया वर्जया विनाशिते गृहसारे । शीदति च परिजने दिशोदिशिं कुत्रचित् प्रवृतः ॥ २२ ॥ इतऽर्जितवित्तः प्राप्तः निजमन्दिरे स श्रेष्ठी । तां विगतवैभवशोभां दृष्टवा पृच्छति वर्जाम् ॥ २३ ॥ ५ भद्रे स कुत्र सुतो ? धात्री वा कुत्र ? कुत्र सारिकादिः ? । कुत्र वरकुर्कुटः स ? कुत्र धनं परिजनः कुत्र ? ॥ २४ ॥ इति पुनरुक्तं पृष्टाऽपि श्रेष्ठिना यावन्न ददाति प्रतिवचनम् । वर्जा तदा पृष्टः पञ्जरमध्यस्थितः कीरः ॥ २५ ॥ स पुनस्तया निजवस्त्रचलनसंज्ञादिना भेषयन् । श्रेष्ठिनं पुनः पुन इति च पृच्छन्तमेवमालपति ॥ २६ ॥