________________
मणिपति चरित्रे सुकुमालिकाकथा कम्मवसेणुत्तिन्नो सुपइट्ठियपुरवरे निवो जाओ। तत्थागयं निसामइ भिक्खावित्तिं नियं भज्जं ॥ ८१ ॥ सीसेण उव्वहंती पंगुलयं पइघरं परिभमंती । पंगुलयगीयरंजियजणेहिं दिज्जंतबहुभिक्खं ॥ ८२ ॥ नियसीलं वनंती जणपुरओ जह महं इमो भत्ता। . पङ्गु पड्गु गुरुयणदिन्नो पालेमि अओऽहमिममेवं ॥ ८३ ॥ आणावेऊण तयं निययसमीवंमि जवणियंतरियं । पुच्छावेइ नरिंदो 'कासि तुमं? को इमो पंगू?' ॥ ८४ ॥ पुच्छिज्जंती पभणइ 'पंगु मह एस गुरुयणविदिन्नो । भत्ता पइव्वयाहं' तो भणइ नरीसरो एवं ।। ८५ ॥
कर्मवशेनोत्तीर्णः सुप्रतिष्ठितपुरवरे नृपो जातः । तत्राऽगतां पश्यति भिक्षावृत्तिं निजां भार्याम् ॥ ८१ ॥ शीर्षणोद्वहन्ती पङ्गुलकं प्रतिगृहं परिभ्रमन्ती । पङगुलकगीतरञ्जितजनैः दीयमानबहुभिक्षाम् ॥ ८२ ॥ निजशीलं वर्णयंती जनपुरतो यथा ममायं भर्ता । पङगु गुरुजनदत्तः पालयाम्यत अहमिममेवं ॥ ८३ ॥ . आनाय्य तकं निजकसमीपे जवनिकान्तरितम् । पृच्छति नरेन्द्रः कासि त्वं? कोऽयं पङगुः ॥ ८४ ॥ पृच्छन्ती प्रभणति पङगुः ममैष गुरुजनविदत्तः । भर्ता पतिव्रताहं ततो भणति नरेश्वर एवम् ॥ ८५ ॥