________________
मणिपति चरित्रे
अह कुंचिओ पयंपइ 'मुणिवइ मेयज्जसमं हो न तुमं । सुकुमालियाइ सरिसं सव्वं तुह चेट्ठियं जेण ।। ७६ ॥ चंपाए जियसत्तुराया सुकुमालिया पिया तस्स । सो तीए आसत्तो निरज्जमो रज्जकज्जमि ॥ ७७ ॥ तस्स सुयं रायाणं काऊण सो सभारिओऽरने । नेऊणं परियणेणं मइरामयपरवसो मुक्को ॥ ७८ ॥ चेयन्नं लक्ष्णं वच्चंतो उत्तरादिसाभिमुहं। दिन्नं नियरुहिरमंसो देवीए तिसियछूहियाए ॥ ७९ ॥ वाणारसीइ पत्तो वाणियगतेण संठिओ तत्थ । पंगुलयासत्ताए देवीए नईइ पक्खित्तो ।। ८० ॥
सुकुमालिका-कथा अथ कुञ्चिकः प्रजल्पति मुनिपति: मेतार्यसमं भो ! न त्वम् । सुकुमालिकादि सदृशं सर्वं तव चेष्टितं येन ॥ ७६ ॥ चम्पायां जितशत्रुराजा सुकुमालिका प्रिया तस्या । स तस्यामासक्त निरुद्यमो राज्यकार्ये ।। ७७ ॥ तस्य सुतं राजानं कृत्वा स सभार्योऽरण्ये । नीत्वा परिजनेन मदिरामदपरवशो मुक्तः ॥ ७८ ॥
चैतन्यं लब्ध्वा व्रजन् उत्तरदिशाभिमुखम् । दत्तो निजरुधिरमांसो देव्यै तृषितक्षुधितायै ॥ ७९ ॥ वाणारस्यां प्राप्तो वाणिज्यगतेन संस्थितस्तत्र । पशुलकासक्तया देव्या नद्यां परिक्षिप्तः ॥ ८० ॥