________________
मणिपति चरित्रे मेतार्यमुनिकथा जो कुंचगावराहे पाणिदओ कुंचगं तु नाइक्खे। जीवियमणुपेहंतं मेयज्जरिसिं नमसामि ॥ ७१ ॥ निप्फोडियाणि दोन्नि वि सीसा वेढेण जस्स अच्छिणि । न य संजमाओ चलिओ मेयज्जो मंदरगिरिव्व ॥ ७२ ॥ सुमरणमित्तं एत्थं मेयज्जकहाणयं समक्खायं । वित्थरओ पुण एयं सत्थे अन्नत्थ दट्ठव्वं ॥ ७३ ॥ मेयज्जो इव कुंचं मुणिओ अवराहिणं पि न कर्हिति । पाणच्चए वि जे ते कहं परदव्वं हरिस्संति ॥ ७४ ॥ इय मुणिवइमुणिचरिए सुललियगाहामणोभिरामंमि । मेयज्जकहाकहियां चउत्थिया एत्थ मुणिवइणा ।। ७५ ॥
यः क्रौञ्चकापराचे प्राणिदयः क्रौञ्चकं तु नाचष्टे । जीवितमनुप्रेक्षमाणाय मेतार्यर्षये नमस्यामि ॥ ७१ ॥ निस्फेटिते द्वयपि शीर्ष वेष्टेन यस्य अक्षिणी । न च संयमातश्चलितो मेतार्यो मंदरगिरि इव ।। ७२ ।। स्मरणमात्रमत्र मेतार्यकथानकं समाख्यातम् । . विस्तरतः पुनरेतद् शास्त्रे अन्यत्र द्रष्टव्यम् ॥ ७३ ॥ मेतार्य इव क्रौञ्चं मुनयोऽपराधितमपि न कथयन्ति । प्राणात्ययेऽपि ये ते कथं परद्रव्यं हरिष्यन्ति ॥ ७४ ।। इति मुनिपतिमुनिचरित्रे सुललितगाथामणोऽभिरामे । मेतार्यकथा कथिता चतुर्थिकाऽत्र मुनिपतिना ।। ७५ ॥
॥ इति मेतार्यकथा सम्पूर्णा ॥