________________
८८
.
मणिपति चरित्रे
मुक्का य तेण कट्ठा ताण लवो कुंचजीवगीवाए। लग्गो ते वमइ जवे सुवन्नयारो तओ भीओ ॥ ६६ ॥ नायं च इमं सव्वं लोगेणं सेणिओ तओ रुट्ठो । पेसेइ निययपुरिसे सुवनयारस्स गहणट्ठा ।। ६७ ॥ सो ढकिऊण बारं लुंचइ केसे य गिण्हइ वेसं। . सकुडुबो तो नीओ रायाणं धम्मलाभेइ ॥ ६८ ॥ सो पभणइ 'सुगहीयं कायव्वं साहुलिंगमन्नत्थ । जइ मुच्चसि सकुडुबो तो मह पासा न ते मोक्खो' ॥ ६९ ॥ इय मेयज्जमुणिदं खंतिदयानाणरयणरायल्लं । भत्तिभरनिब्भरंगो चउदसपुव्वी थुणइ एवं ।। ७० ॥
मुक्ता च तेन काष्टानि तेषां लवः क्रौञ्चजीवग्रीवायाम् । लग्नस्तान् वमति यवान् सुवर्णकारस्ततो भीतः ॥ ६६ ॥ ज्ञातञ्चेमं सर्वं लोकेन श्रेणिकस्ततो रुष्टः । प्रेषयति निजकपुरुषान् सुवर्णकारस्य ग्रहणार्थम् ।। ६७ ॥ स छादयित्वा द्वारं लुञ्चति केशाञ्च गृह्णाति वेषम् । सकुटुम्बस्ततो नीतः राज्ञां धर्मलाभयति ॥ ६८ ॥ . स प्रभणति सुगृहीतं कर्तव्यं साधुलिंगमन्यत्र । यदि मुञ्चसि सकुटुम्बस्ततो मम पाशान्न ते मोक्षः ॥ ६९ ॥ इति मेतार्यमुनिन्द्रं क्षमा दया-ज्ञानरत्नराजमानम् । भक्तिभरनिर्भराङ्गः चतुर्दशपूर्वी स्तौत्येवम् ॥ ७० ॥