________________
मणिपति चरित्रे मेतार्यमुनिकथा
तो पत्तो विहरंतो गामागरनगरमंडियं वसुहं । सेणीयनिवस्स नयरे सुवन्नयारस्स गेहंमि ॥ ६१ ॥ सो भिक्खाणयणत्थं गओ गिहब्भंतरंमि तो कुंचो । चुइ जवे कणयमए जिणच्चणत्थं घडिज्जंते ॥ ६२ ॥ तो आगओ न पेच्छइ पुच्छइ साहुं न किंपि सो कहइ । तो बंधइ वद्धेणं सिरम्मि चोरो त्ति संकाए ॥ ६३ ॥ तह खोट्टइ फणिहाओ जह दो अच्छीणि कंत्तिखुडिआणि । खविऊण कम्मरासिं पत्तो नाणं च मुक्खं च ॥ ६४ ॥ न च कहिओ पुण कुंचों जहा जवा भक्खिया य एएणं । एमि य पत्थावे समागओ कट्टभारो त्ति ॥ ६५ ॥
ततः प्राप्तो विहरन् ग्रामाकरनगरमंडितां वसुधाम् । श्रेणिकनृपस्य नगरे सुवर्णकारस्य गृहे ॥ ६१ ॥ सो भिक्षानयनार्थं गतो गृहाभ्यन्तरे ततः कौञ्चः । चिनोति यवान् कनकमयान् जिनार्चनार्थं घटमानान् ॥ ६२ ॥ तत आगतो न प्रेक्षते पृच्छति साधुं न किमपि स कथयति । ततो बध्नाति वध्रेण शिरसि चोर इति शङ्कया ॥ ६३ ॥ तत्र खोट्टयति कीलिके यथा द्वे अक्षिणी कृति-क्षुद्रिके । क्षपयित्वा कर्मराशि प्राप्तो ज्ञानञ्च मोक्षञ्च ॥ ६४ ॥ न च कथितः पुनः क्रौञ्चैः यथा यवान् भक्षिता च एतेन । एतस्मिंश्च प्रस्तावे समागतः काष्टभार इति ॥ ६५ ॥
2. anfer-apfer - all.cl. - wug.
८७