________________
मणिपति चरित्रे
'जस्स तए भुयरुहिरं पीयं खद्धं च ऊरुजं मंसं । सो च्चिय नईइ खित्तो पतीति पइव्वया सच्चं !' ॥ ८६ ॥ इय भणिऊणं निद्धाडिऊण तं निययनयरदेसाओ । पुन्नोदएण पत्तं रायसिरिं भुंजए राया ॥ ८७ ॥ अकयन्नुयाइ सुकुमालियाई जह पाणदायओ दइओ । निहओ तहेव तहाहं धणावहारं कुणंतेणं ॥ ८८ ॥ मुणीवर मूलकहाए जणमणअलिनियरमालइसमाए । सुकुमालियाई चरियं कुंचियकहियं तु पंचमयं ॥ ८९ ॥
९२
वसहकहा
सुकुमालियासरिच्छं मा भणसु ममं ति मुणिवई भणइ । भद्दवसहोव्व सावय अहं तुमं पतियावेमि ॥ १॥
यस्य त्वया भुजरुधिरं पीतं भुक्तं च उरुजं मांसम् । स एव नद्यां क्षिप्तः पत्नीति पतिव्रता सत्यम् ? ॥ ८६ ॥ इति भणित्वा निर्घाट्य तां निजकनगरदेशात् । पुन्योदयेन प्राप्तां राजश्रियं भुनक्ति राजा ॥ ८७ ॥ अकृतघ्नया सुकुमालिकया यथा प्राणदायको दयितः । निहतो तथैव तदाहं धनापहारं कुर्वता ॥ ८८ ॥ मुनिपति मूलकथायां जनमन - अलिनिकरमालतिसमानायाः । सुकुमालिकायाः चरित्रं कुञ्चिककथितं तु पञ्चमम् ॥ ८९ ॥ वृषभकहा
सुकुमालिकया सदृशं मा भण मामिति मुणिपति-र्भणति । भद्रवृषभेव श्रावक ! अहं त्वं प्रत्ययामि ॥ १ ॥