________________
छत्रवृतिः । अर्कवहा(दो)भिधो विप्रचटवा()स्तु क्षत्रियः । तपववस्तु वैश्यः स्याद् यशोववस्तु शूद्रकः ॥ ४६८ ॥ अन्यानि यानि छत्राणि विविधालति-मन्ति च । तानि चित्त-प्रमोदाथै कार्याणि वितयन्विदम् ॥ ४७० । नवदण्डोऽभिषेके च वार कनक-दण्डयोः । मनोहरं प्रयाणेषु छत्री (१०) भोजस्य सन्मतम् ॥ ४७१ ॥ मनोहरं श्री(११)कनक-दण्डच नवदण्डकम् । छत्रच्च त्रिविधं ज्ञेयं त्रिविधानां मही-भुजाम् ॥ ४७२ ॥ मण्डलेशश्च राजा च चक्रवर्ती च यो नृपः । आनूपो जाङ्गलो देश: साधारण-गतिस्त्रिधा ॥ देशत्रयाधोखराणां छत्र-त्रयमिदं क्रमात् ॥ ४७३ ॥
दण्डनियमस्तु अन्यत्र । चम्पकः पनस: शाल: श्रीफलश्चन्दनस्तथा । वकुलश्चाथ निम्बश्च वज्रवारण (१२) मित्यपि * ॥ ४७४ ॥ (१०) छत्र' इति (ख) पुस्तक पाठः । (११) स्त्रो (न्तु) कनक इति (ख) पुस्तक पाठः । (१२) वज्रधारणम् इति (ख) पुस्तकः पाठः । * पत्र बज्र वारका वहवः सन्ति-यथा,-वृक्षेषु स्नुहो, नारीकल:, तुलसी च एतान् गृहोपरि पार्थ्याः प्राञ्चोरक्षितवन्त: । लोहे-अयस्कान्त-चुम्बको विशूलाकारौ। एवं मन्त्रेषु
"मुनेः कल्याण-मित्रस्य जैमिनेशापि कौत नात् । विद्य दग्निभयं नस्यात् स्थापिते च ग्टहीदरे ॥” "प्रचण्ड पबनाघाते निर्घोषस्तनितेऽपि च । वि-पठेत् जैमिनिन्तत्र प्रामुखो वा युदङ्मुखः॥'' "जैमिनिश्च सुमन्तुश्च वैसम्पायन एव च । पुलहः क्रतु पुलस्त्यौ षड़ेते वज्रवारका: ॥" "राम स्कन्दं हनुमन्तं वैनतेयं वृकोदरम् । ये स्मरन्ति विरुपाक्ष' न तेषां विद्य तो भयम् ।"
इति योगविज्ञानशास्त्र।