________________
युक्तिकल्पतरोआदित्यादि-दशाजानां दण्डकाष्ठाष्टकं विदुः । चान्दनः छत्र-दण्डस्तु सर्वेषामेव युज्यते ॥ विशुद्ध-कोण-धारं हि तद वज वजधारणम् ॥ ४७५ ।
इति सदण्ड लक्षणम् ॥
अथ निह ण्ड-लक्षणम्। निईण्डं दर-रहितं समाकुञ्चन-वर्जितम् । मणीनामथ वस्त्राणां निर्णयस्तु सदण्डवत् ॥ ४७६ ॥ मुख्यं जघन्यं विधिधं तत्र मुख्यमिहायतम् । जघन्यं वलयाकारं तयोमानं यथा लघु । ४७७ ॥ दीर्घस्य मानं निर्दिष्ठं भानु-दिग् नव(सु) मुष्टिभिः । वलयस्य हि निर्दिष्टं तावतोभि वितस्तिभिः ॥ ४७८ ॥ इति प्रोक्तो विशेषस्य विशेषो भोज-भूभुजाम् । इत्यं विचार्य यो राजा राजच्छतं समाचरेत् । सचिरं पाति वसुधां धन-सम्पत्ति-ऋद्धिमात् (१३) ॥ ४७६ । अज्ञानादथवा मोहाद योऽन्यथा छत्तमाचरेत् । सोऽचिरान्मृत्युमाप्नोति भयं रोगं कुल-क्षयम् ॥ ४८० ॥ विधान-शून्यं छत्रन्तु मस्तकोपरि भूपतिः । यो धत्ते तस्य दुब्बुद्धलक्ष्मी-कुल-वल-क्षयः ॥ ४८१ ॥
इति विशेष छत्रोद्देशः। कुच्चनाहण्डछत्रस्य (१४) छत्व सामान्यमुच्यते । निह ण्डञ्च सदण्डञ्च छत्चन्तु विविधं विदुः ॥ ४८२ ॥
(१३) वुद्धिमान् इति (ख) पुस्तक पाठः । (१४) दणछत्रन्तु इति (ग) पुस्तक पाठः ।