________________
युक्तिकल्पतरौदोन्नति-परिणाहैरष्टहस्तमितो हि यः । अङ्ग पोठोह्ययं नाम्ना जनानाञ्च (११) सुखप्रदः ॥ ४१२ ॥ कानकोराज पौठः स्याज्जयो वा राजत: सुखम् । राज्ञामेवोपयोक्तव्यो लाघवश्चोत्तरोत्तरम् ॥ ४१३ ॥ राज-पोठेति वायुः स्या-(१२) जये सवा महीं जयेत् ॥४१४॥ जावको जावयेच्छवून सुखे सुख-मवाप्न यात्। राजतः कौति-जननो धन-वृद्धि-करः परः ॥ ४१५ ॥ ताम्रः प्रताप-जननो विपक्ष: क्षय-कारकः । लौहस्तूच्चााटने सर्वः सर्वकर्मसु युज्यते ॥ त्रपु सौसक-रङ्गाद्याः शत्रु-क्षय-फलप्रदाः ॥ ४१६ ॥
इति धातु-पौठाः ॥
अथ शिलापौठाः ।
...) राज-पौठो वज्रपाणेरेव नान्यस्य दृश्यते ।
पद्मरागोदिनेशस्य चन्द्रकान्तो विधोरपि ॥ ४१७ ॥ राहोम्मारकतःपीठः शने!ल-समुद्भवः । गोमेदकस्तु सोमस्य स्फाटिकस्तु वृहस्पतेः ॥ ४१८ ॥ शुक्रस्य वैदूर्य-भवः प्रावालो मङ्गलस्य हि ॥ ४ १८ ॥
इत्य पुराणवार्ता । यो यस्य हि दशाजातः पौठस्तस्य हि तन्मयः । स्फाटिकन्तु महोन्द्राणां सर्वेषामेव युज्यते (१३) ॥ ४२० ॥
(११) भवेन्यङ्ग इति (क)-(ग) पुस्तक पाठः । (१२) वादः स्यात् इति (क) पुस्तक पाठः । (१३) -मेवमुद्यते इति (क) पुस्तक पाठः।