________________
युक्तिकपतरो
.पथासन-युक्तिः ।
[भत्र सिंहासन-युतिरथते ] विशेषचाथ सामान्य-मामनं विविधं मतम् । सिंहासनं विशेषाख्यं सामान्यं खट्टजादिकम् (१)। राम्रो वरतम(२)वाम श्रौसिंहासनमुच्यते ॥ ३४७ ॥
शुभ मूहर्ते शुभ-मास-योगे, सुवारवेला-तिथिचन्द्र-योगे । काले निरुत्यात-निरिति-भावे ();
सिंहासनावस्थ-विधिं बदन्ति ॥ ३४८ ॥ स्थिरराशि-स्थिते भानौ चन्द्रे च स्थिर-भोदिते । पासनारम्भ मिच्छन्ति रहारम्भोऽपि येषु च । ३४८ ।
एतेन गृहारम्भ-सिंहासनयोरारम्भः । तब नाम:,वाण-वेदाग्नि-(४) पक्षानि सोपानादि-युगैः क्रमात्। चत्वारिंशत्तथा त्रिंशद् विंशति: षोड़शैव च ।। ३५० ॥
(१) मुखजादिकं इति (क)-(ग) पुस्तक पाठः ।
-अत्र खट्टा, आसन्दो, कुर्चि-लघुमञ्चादिकमादिपद-ग्रायम् । वरणम, (बर) इति (ख)-(ग) पुस्तक पाठः । -पत्र “वरतम” मिति विशेषणं सिंहासनस्थ श्रेष्ठत्वाश्रया
खबुद्धयाऽपूरि। (+) प्रति दृष्ट्यादौति भावः। (8) भेदाग्निः इति (ख)-(ग) पुस्तक पाठः ।