________________
युक्तिकल्पतरो
तद्यथा,ध्वजादि-गेह-संस्थाने एहमानं शुभावहम् । दोघे पुत्र-(१२) फलं गेहं सिंहस्थाने प्रकीर्तितम् ॥ ३३० ॥ दीर्धे भानुः परिणाहे सप्तचैराङ्गलियम् । इदं पुत्र-फलं गेहं वृषस्थानेऽप्युदौरितम् ॥ ३३१ ॥
दीर्धे षष्टं '१३). सचतुरङ्गुलम् । इदं धनफलं गेहम् गजस्थाने ह्य दोरितम् ॥ ३३२ । दोघे षट् प्रहरे पञ्च चतस्रोऽङ्गलयोरपि । इदं पुत्रकलं गेहं गजस्थाने प्रकीर्तितम् ॥ ३३३ ॥ दौर्धे त्रयोदशभुजाङ्गलयश्चक-विंशतिः । प्रहरेऽष्टौ (१४) सुखफलं गजस्थाने गृहं विदुः ॥ ३३४ ॥ इति द्वादशकं प्रोक्त शहाणां सर्वसम्मतम् । एवं गृहं समाचर्य ग्रहस्थः शुभ (१५) मिच्छति ॥ ३३५ ॥ भोजस्तु,पायाम-परिणाहाभ्यां योऽङ्ग-पिण्डो (१६) विजायते। येन केनापि चाशन शोधनीयः स इष्यते ॥ ३३६ ॥
(१२) पुत्रफलमिति (क) पुस्तक पाठः । (१३) अ तत् (क)-(ख)--(ग)पुस्तके नास्ति तदन्तरा बुटितमिवमन्ये ।
इति पाठम् । (१४) प्रसरेऽष्टौ इति (क) पुस्तक पाठः । (१५) मुखम् इति (ख) पुस्तक पाठः । (१६) योऽङ्क-पिण्डोविराजते इति (ख) पुस्तक पाठः ।
-अत्र ध्रु वाम-पिण्डाङ्गादिकं ज्योतिःशास्त्रीय-वास्तुप्रकरणोक्त जे यम्।